SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ १०२] चोहसमं अज्झयणं 'तेतली' २४७ परिसा भवति, तंजहा—पिया इ वा माता ति वा जाव सुण्हा ति वा सा वि य णं नो आढाति, नो परियाणाति, नो अब्भुढेति । तते णं से तेतलिपुत्ते 'जेणेव वासघरे जेणेव सयणिज्जे तेणेव उवागच्छति, २ त्ता सयणिज्जसि णिसीयति, २ ता एवं वदासी–एवं खलु अहं सयातो गिहातो निग्गच्छामि, तं चेव जाव अभितरिया परिसा नो आढाति, नो परियाणाति, नो अब्भुटेति । तं सेयं खलु मम अप्पाणं जीवियातो ववरोवित्तए त्ति कट्ठ एवं संपेहेति, २ तालउडं विसं आसगंसि पक्खिवति, से य विसे नो कमति। तते णं से तेतलिपुत्ते नीलुप्पल जाव असिं खंधंसि उवहरति, तत्थ वि यं से धारा 'ओएण्णा (ओइण्णा १)। तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति, २ ता पासगं गीवाए बंधति, २ रुक्खं दुरुहति, २ १० पाँसगं रुक्खे बंधति, २ अप्पाणं मुयति, तत्थ वि य से रज्जू छिन्ना। तते णं से तेतलिपुत्ते महतिमहालियं सिलं गीवाए बंधति, अत्थाहमतारमपोरुसेयंसि उदगंसि अप्पाणं मुयति, तत्थ वि से थाहे जाते। तते णं से तेतलिपुत्ते सुकंसि १ जेणेव सए गेहे जेणेव सयणिज्जे हे २॥ २. जेणेव सए सय मु०॥ ३. गेहासो हे २॥ ४. °णति खं १ ला १ विना॥ ५. यप्पाणं हे २॥ ६. कट्टु २ हे २॥ ७. से य से नो कमति हे १ जे १ विना । से वि य से णो कमिति ला १। से य नो संकमति हे ३।से य वि से णो संकमति मु०॥ ८. खंधमि जे १॥ ९. मोहरइ हे २ विना। ओयरइ हे १। “खधंसि उवहरइ ति स्कन्धे उपहरति विनिवेशयतीति"-अटी०॥ १०. य नास्ति सं१ ला २,३, हे ४॥ ११. प्रतिषु पाठाः-ओएण्णा हे १। ओएल्ला हे २,४ जे १। ओपल्ला सं १ जे २, लो। ओपल्हा ला २,३। उपत्ता हे ३ । उत्तल्लाए ला १ तोन्ना खं१। “धारा भोपण्णय (-अर्ट हे०, मोपल्लिय-अटीजे १, ओपलिय-अटीभां०, ओपल्ह-अटीला १, मोपल्ल-अटीलों०, मोएलअटीसे ०) ति अपदीर्णा कुण्ठीभूतेत्यर्थः"-अटी | दृश्यतां पृ० २४८ पं० १०टि०७॥ अत्रेदमवधेयम्-उ-ओ, ए-प-य, ल्ल-पण इत्यक्षराणां हस्तलिखितादर्शेषु समानप्रायावात् अत्र ओइण्णा इति ओपण्णा इति ओयण्णा इति वा पाठः शुद्धो भाति। हे२ मध्ये भोइल्सा इति पाठोऽत्र पृ० २४८ पं०१० मध्ये दृश्यते इत्यपि ध्येयम्। अटी० मध्येऽपि 'भोपण्णया, सोपल्लिया, ओपलिया, ओपल्हा, आपल्ला, ओएल्ला' इति विविधाः पाठा हस्तलिखितादशेषु दृश्यन्ते, ते चोपरि निर्दिष्टा एव, अटीखं० मध्ये ऽत्र पत्रमेव नास्ति। इ-य इत्यनयो विपर्यासोऽपि प्राचुर्येण हस्तलिखितादशेषु दृश्यते ॥ १२. दूति हे १, २, ला १ जे १ विना ॥ १३. पासं गी' हे १॥ १४. पोरुसियंसि हे १ जे१। पोरसीयंसि खं१। पोरिसीयंसि सं१ ला १,२,३ हे ३,४। दृश्यतां पृ० १३० पं० १५ टि. १६ । " भत्थाहं ति अस्तं निरस्तमविद्यमानमधलं प्रतिष्ठानं यस्य तदस्ताधः, स्ताघो वा प्रतिष्ठानम्, तदभावादरताघम् , अतारं यस्य तरण न स्ति, पुरुषः परिमाणं यस्य तत् पौरुषेयम् , तदभावादपौरुषेयम् , ततः पदत्रयस्य कर्मधारयः, मकारौ च प्राकृतत्वात् , अतस्तत्र"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy