SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ २४६ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १०२गमणाए। तते णं तेतलिपुत्तं अमचं जे जहा बहवे राईसर-तलवर जाव पंभियओ पासंति ते तहेव आढायंति, पंरियाणंति, अब्भुढेंति, अंजलिपरिग्गहं करेंति, इटाहिं कंताहिं जाव वग्गूहिं आलवमाणा य संलवमाणा य पुरतो य पिट्ठतो य पासतो य मग्गतो य समणुगच्छति।। ___ तते णं से तेतलिपुत्ते जेणेव कणगज्झए तेणेव उवागच्छति । तते णं से कणगज्झए तेतलिपुत्तं एजमाणं पासति, २ ता नो आढाति, नो परियाणाति, नो अब्भुति, अणाढायमीणे ३° परम्मुहे संचिट्ठति । तते णं से तेतलिपुत्ते कणगज्झयस्स रण्णो अंजलिं करेइ, ततो यणं से कणगज्झए राया अंणाढायमीणे ३ तुसिणीए परम्मुहे संचिट्ठति । तते णं तेतलिपुत्ते कणगज्झयं विप्परिणयं जाणित्ता भीते जाव संजातभए एवं वदासी-रुद्रु णं मम कणगज्झए राया, हीणे णं मम कणगज्झए राया, अवज्झाए णं मम कणगए राया, तं ण नजइ णं मम केणइ कुमारेण मारेहिति "त्ति कट्ट भीते तत्थे य जाव सणियं २ पच्चोसक्कति, २ ता तमेव आसखंधं दुरुहति, २ तेतलिपुरं मज्झमज्झेणं जेणेव सए “गिहे तेणेव पहारेत्थ गमणाए । तते णं तं तेतलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति, नो १५ परियाणंति, नो अब्भुढेंति, नो अंजलि[परिग्गहं करेंति] इट्ठाहिं जाव नो संलवंति, नो पुरओ य पिट्ठओ य पासओ य मग्गओ य समणुगच्छंति । तते णं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागए। जा वि य से तत्थ बाहिरिया परिसा भवति, तंजहा-दासे ति वा पेसे ति वा भाइल्लए ति वा सा वि य णं नो आढाति, नो परियाणति, नो अब्भुट्टेति । जा वि य से अभितरिया १. पभितयो जे १। पभिइओ हे १ ला ३। पभिइयओ हे २॥ २. परियागेति हे २॥ ३. अंजलिं परिग्गहिए करेंति जे १। अंजलिपरिग्गहियं करेंति हे १॥ ४. आयाणति जे १॥ ५. परिजाणइ हे २। परियाणति जे १॥ ६. अणाढायमाणे हे १ ला १। अणाहायणमाणे जे १। अणाढामाणे ला २। अगाढामीणे लामू० ३ हे ४॥ ७. अत्र '३' इत्यङ्केन 'मणाढायमीणे अपरियाणमीणे अणभुढेमीणे' इति पाठो ग्राह्यः॥ ८. पकरेइ हे २॥ ९. ततो णं खं १ । तए णं हे १ जे १॥ १०. अणाढाइज्जमाणे जे १ । अणादायिज्जमाणे हे १॥ ११. "रु? णमित्यादी. हीनोऽयं मम प्रीत्येति गम्यते, अपध्यातो दुष्टचिन्तावान् ममेति ममोपरि कनकध्वजः, पाठान्तरेण दुातोऽहं दुष्टचिन्ताविषयीकृतोऽहं कनकध्वजेन राज्ञा, तत् तस्माद् न ज्ञायते केनापि कुमारेण विरूपमारणप्रकारेण मारयिष्यतीति"- अटी० ॥ १२. मम हे २ विना नास्ति। १३. ज्झए राया तं नज्जइ हे १ । अयं न नज्जइ जे १ । ज्झयं ण णज्जति खं १॥ १४. कुमारेण वा मा हे १ जे १॥ १५. मारेहति खं १॥ १६. ति हे २॥ १७. गृहति हे १,२ जे १ विना। रूहति ला १॥ १८. गेहे हे १, २, जे १॥ १९. पाहा हे १, २ जे १ विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy