________________
१००] चोहसमं अज्झयणं तेतली'
२४३ पडिविसजेति । तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेमांणी २ विहरइ।
१००. तते णं तीसे पोट्टिलाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि, कुटुंबजागरियं [जागरमाणीए] अयमेयारूवे अज्झत्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था—एवं खलु अहं तेतलिपुत्तस्स पुनि इट्टा कंता पिया मणुण्णा ५ मणामा आसि, इदाणिं अणिट्ठा अकंता अप्पिया अमणुण्णा अमणामा जाव परिभोगं वा, तं सेयं खलु मम सुब्बयाणं अजाणं अंतिए पव्वतित्तए । एवं संपेहेति, २ त्ता कलं पाउ० जेणेव तेतलिपुत्ते तेणेव उवागच्छइ, २ करयलपरि [ग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कुट्ट] एवं वदासी-एवं खलु देवाणुप्पिया ! मए सुव्वयाणं [अजाणं] अंतिए धम्मे णिसंते जाव अब्भणुण्णाया पव्वइत्तए। १०
तते णं तेतलिपुत्ते पोट्टिलं एवं वदासी-एवं खलु तुमं देवाणुप्पिए ! मुंडा भवित्ता पव्वइया समाणी कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववजिहिसि, तं जति णं तुमं देवाणुप्पिया! ममं ताओ देवलोगातो आगम्म केवलिपन्नत्ते धम्मे बोहेहि तो हं विसजेमि, अह णं तुमं ममं ण संबोहेसि तो ते ण विसजेमि । तते णं सा पोट्टिला तेतलिपुत्तस्स एयमढे पडिसुणेति ! तते णं १५ तेतलिपुत्ते विपुलं असण-पाण-खाइम-साइमं उवक्खडावेति, २ मित्त-णाति जाव आमतेइ, २ जाव सम्माणेइ, २ पोट्टिलं ण्हायं जाव पुरिससहस्सवाहिणीयं "सीयं दुरुहेत्ता मित्त-णाति जीव परिवुडे सविडीए जीव रवेणं तेतलिपुरं मझमज्झेणं जेणेव सुब्बयाणं उवस्सए तेणेव उवागच्छइ, २ सीयाओ पचोरुहति, २ ता पोट्टिलं पुरतो कटु जेणेव सुव्वया अन्जा तेणेव उवागच्छति, २ ता वंदति २० नमंसति, २ एवं वदासी–एवं खलु देवाणुप्पिया! मम पोट्टिला भारिया इट्ठा कंता पिया मणुण्णा मणामा, एस णं संसारभउन्विग्गा जीव पव्वतित्तए, पडिच्छंतु णं देवाणुप्पिया! सिस्सिणिभिक्खं । अहासुहं, मा पडिबंध ।
१. माणी २ जाव वि जे १ । °माणी वि हे १ जे १ विना।। २. कयाई हे २॥ ३. दृश्यतां पृ० ८० पं० २॥ ४. अहं भंते तेतलि' हे २॥ ५. दृश्यतां पृ० १४ पं० ५-११॥ ६. तुम्भं हे १ जे१॥ ७. ता हे ३,१,४, जे १ सं १ ला २, ३॥ ८. महन्नं तुमं हे २। अहं णं तुम सं१ ला २, ३, हे ४ ॥ ९. ता हे १॥ १०. सीयं दुरुहइ २त्ता मित्त हे १ जे १। सीयं द्रहित्ता भा० लो० सं१ ला २, ३, हे ३, ४ खं१॥ ११. 'मित्त-णाति-नियग-सयण-संबंधिपरिजणेण सद्धि' इति जावशब्दग्राह्यः पाठः॥ १२. दृश्यतां पृ० ३३ पं० ३॥ १३. दृश्यतां पृ० ५५ ५० ६-१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org