SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ २४२ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ९९बहुपढियातो, बहूणि गामागर जाव आहिंडह, बहूणं राईसर जाव गिहार्ति अणुपविसह, तं अत्थि याई भे अजातो! केइ कहिंचि चुण्णजोगे वा कम्मणजोगे वा कम्मजोगे वा हिंय उड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइकम्मे वा मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेतलिपुत्तस्स पुणरवि इट्ठा भवेज्जामि । तते णं ताओ अजाओ पोट्टिलाए एवं वुत्ताओ समाणीओ दो वि कन्ने ठवेंति, २ त्ता पोट्टिलं एवं वदासी-अम्हे णं देवाणुप्पिया! समणीतो निग्गंथीतो जाव गुतबंभवारिणीतो, नो खलु कप्पति अम्हं एयप्पयारं कन्नेहि वि णिसामित्तए, किमंग पुण उवदिसित्तए वा आयरित्तए वा। अम्हे णं तव देवाणुप्पिया ! १० विचित्तं केवलिपन्नत्तं धम्म परिकहेज्जामो । तते णं सा पोट्टिला ताओ अजातो एवं वदासी—इच्छामि णं अजाओ ! तुम्हें अंतिए केवलिपन्नत्तं धम्म निसामित्तए। तते णं तातो अजातो पोट्टिलाए विचित्तं केवलिपन्नत्तं धम्म परिकहेंति । तते णं सा पोट्टिला धम्मं सोचा निसम्म हट्ठतुट्ठा एवं वदासी-सदहामि णं अजाओ! निग्गंथं पावयणं, पत्ति[यामि णं अजाओ! निग्गंथं पावयणं] जाव से जहेयं तुब्भे वयह । इच्छामि गं अजाओ! अहं तुभं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव धम्म पडिवज्जित्तए । अहासुहं [देवाणुप्पिया ! मा पडिबंध] । तए णं सा पोट्टिला तासिं अजाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवजइ, २ तीतो अजातो वंदति नमसति, २ *बहूणि लो०॥ १. केणइ कहिंचि हे १। केणं कहिंचि जे १॥ २. चुण्णजोए वा मंतजोगे वा कंमणजोगे वा हियउड्डावणे हे १ जे १। चुण्णजोगे वा कम्मणजोए वा हियउड्डावणे वा हे २। "अस्थि याई भे त्ति, आई ति देशभाषायाम् , भे ति भवतीनाम् , चुण्णजोए ति द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी, कम्मणजोए त्ति कुष्ठादिरोगहेतुः, कम्मजोए ति काम्ययोगः कमनीयताहेतुः, हियउड्डावणे ति हृदयोड्डापनं चित्ताकर्षणहेतुः, काउड्डावणे ति कायाकर्षणहेतुः, आभिभोणिए त्ति पराभिभवन हेतुः, वसीकरणे ति वश्यताहेतुः, कोउयकम्मे ति सौभाग्यनिमित्तं स्नपनादि, भूइकम्मे त्ति मन्त्राभिसंस्कृतभूतिदानम्”-अटी० ॥ ३. हियउन्नावणे वा काउन्नावणे वा अभिओगे वा लो० ॥ ४. कायउड्डावणे वा आभि हे १, २। कायउड्डावणे वा निण्हवणे वा आभि जे १॥ ५. ठएंति लों० विना॥ ६. आयरियत्तए हे १ जे १॥ ७. परि नास्ति सं १ ला २ लामू०३ हे ४॥ ८. तुभं हे १ जे १॥ ९. दृश्यतां पृ. ४३ पं० ११-१५॥ १०. दश्यतां पृ० ४३ पं० १६॥ ११. °व्वईयं हे २॥ १२. तो हे १ जे १। ततो सं १ ला २, ३ हे ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy