SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २१४ णायाधम्मकहंगसुत्ते पढमे सुयक्षंधे [सू० ९०चिट्ठति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे बहूणं अण्णउत्थिय-गिहत्थाणं सम्मं सहति [जाव अहियासेति], बहूणं समणाणं ४ नो सम्मं सहति [जाव नो अहियासेति], एस णं मए पुरिसे देसाराहए पन्नत्ते । समणाउसो! __जया णं नो दीविचगा णो सामुद्दगाईसिं पुरेवाया पच्छा वाया जाव महावाया वायंति तदा णं सव्वे दावद्दवा रुक्खा जुण्णा झोडा [परिसडियपंडुपत्त-पुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिट्ठति], एवामेव समणाउसो! जाव पव्वतिए समाणे बहूणं समणाणं ४ बहूणं अन्नउत्थिय-गिहत्थाणं नो सम्मं सहति [जाव नो अहियासेति], एस णं मए पुरिसे सव्वविराहए पण्णत्ते समणाउसो! ____ जया णं दीविचगा वि सामुद्दगा वि 'ईसिं [पुरेवाया] पच्छा वाया जाव . वायति तदा णं सब्वे दावद्दवा रुक्खा पत्तिया जाव चिट्ठति, एवामेव समणाउसो ! जो अम्हं पव्वतिए समाणे बहूणं समणाणं ४ बहूणं अन्नउत्थिय-गिहत्थाणं सम्म सहति [जाव अहियासेति], एस णं मए पुरिसे सव्वाराहए पण्णत्ते । ___एवं खलु गोयमा ! जीवा आराहगा वा विराहगा वा भवंति । १५ एवं खलु जंबू! समणणं भगवता महावीरेणं एकारसमस्स णायज्झयणस्स अयमढे पण्णत्ते ति बेमि। ॥ एक्कारसमं णायज्झयणं सम्मत्तं ॥ १. समणागं समणीणं ४ नो सम्मं सहति सं १ ला २, ३ । समणागं समणीगं नो सम्मं सहति ४ हे ४ दृश्यतां पृ० २१३ टि. ११॥ २. ईसं भां०॥ ३. सम्म ४ सहति लो०॥ ४. प्रतिषु पाठा:-ईसि पि जाव हे १ जे१ भां०। ईसिं पाजाव हे २ खं१। ईलि प जाव लो। ईसि परि ला १ । ईसिं जाव अन्यत्र ॥ ५. समत्तं हे २ भां०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy