SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ [बारसमं अज्झयणं 'उदगे'] ९१. जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयमढे पण्णते, बारसमस्स णं नायज्झयणस्स के अटे पण्णते? एवं खलु जंबू ! ते णं काले णं ते णं समए णं चंपा नाम नयरी, पुण्णभद्दे चेइए, जितसत्तू राया, धारिणी देवी, अदीणसत्तू नाम कुमारे जुवराया यावि होत्था। ५ सुबुद्धी अमचे जाव रंजधुराचिंतए समणोवासए । तीसे णं चंपाए नयरीए बहिया उत्तरपुरथिमे दिसीभाए एत्य णं एगे फरिहोदए यौवि होत्था, मेय-बँसा-मंस-रुहिर-पूयपडलपोचडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव अमणुण्णे फासेणं, से जहा नामए अहिमडे ति वा गोमडे • अहीण लो० ॥ १. दृश्यतां पृ०७ पं० १२॥ २. प्रतिषु पाठाः-स्थिमे दिसी एत्थ ग एगे जे १। स्थिमे एत्थ णं एगे भां० । 'थिमेणं एत्थ णं एगे हे ४ जे २। थिमेणं एगे जे १ हे ४ लों० विना॥ ३. वावि खं १। "चापीति समुच्चये, ततः 'चम्पादिकोऽर्थोऽभूत् एकं परिखोदकं चाभूत् । इत्येवं चः समुच्चय इति"-अटी० ॥ ४. °वसारुहिरमंसपूर्व सं १ जे २ ला २, ३, हे ३, ४। “मेएत्यादि, अत्र "मेदःप्रभृतीनां पटलेन समूहेन पोच्चडं विलीनं मृतकानां द्विपदादीनां कडेवरैः संछन्नं यत् तत् तथा"- अटी०॥ ५. महिमंडले इ वा गोमंडले इ वा खं १। अस्यैव ज्ञाताधर्मकथाङ्गसूत्रस्य अष्टमे मल्लीनामकेऽध्ययनेऽपि ईदृशः पाठो विद्यते, दृश्यतां पृ० १४८ पं० १६ । तत्र आचार्यश्री अभयदेवसूरिभिर्यादृशी व्याख्या विहिता सात्र स्पष्टार्थावबोधार्थमुपन्यस्यते-“से जहा नामए अहिमडे इ व ति स गन्धो यथेति दृष्टान्तोपन्यासे, यादृश इत्यर्थः, नामए इत्यलङ्कारे, महिमृते मृतसप्पे, सर्पकडेवरस्य गन्ध इत्यर्थः, अथवा महिमृतं सर्पकडेवरम्, तस्य यो गन्धः सोऽप्युपचारात् तदेव, इतिष्पप्रदर्शने, वा विकल्पे। अथवा से जह त्ति उदाहरणोपन्यासोपक्षेपार्थः, महिमडे इव त्ति अहिमृतकस्येव अहिमृतकमिव वेति । यावत्करणादिदं दृश्यम्-गोमडे इ वा, सुणगमडे इ वा, मज्जारमडे इ वा, मणुस्समडे इ वा, महिसमडे इ वा, मूसगमडे इ वा, आसमडे इ वा, हस्थिमडे इ चा, सीहमडे इ वा; वग्घमडे इ वा, विगमडे इ वा, दीधिगमडे इ वा। द्वीपिकः चित्रकः। किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह-मयकुहियविणदुरभिवावण्णदुरमिगंधे, मृतं जीवविमुक्तमात्रं सद् यत् कुथितं कोथमुपगतं तत् मृत कुथितमीषदुर्गन्धमित्यर्थः, तथा विनष्टम् उच्छूनत्वादिभिर्विकारैः स्वरूपादपेतं सत् यद् दुरभितीव्रतरदुष्टगन्धोपेतं तत् तथा, तथा व्यापन्नं शकुनि-शृगालादिभिर्भक्षणाद् विरूपां बीभत्सामवस्था प्राप्तं सद् यद् दुरभिगन्धं तीव्रतमाशुभगन्धं तत् तथा, ततः पदत्रयस्य कर्मधारयः, तत्र तदेव वा किमिजालाउलसंसत्ते कृमिजालेराकुलैः व्याकुलैः आकुलं वा संकीर्णे यथा भवतीत्येवं संसक्तं सम्बद्धं यत् तत्तथा, तत्र तदेव वा असुइ-विलीण-विगय-बीभत्थदरिसणिजे अशुचि अपवित्रमस्पृश्यत्वात् विलीन जुगुप्सासमुत्पादकत्वात् विकृतं विकारवत्त्वात् बीभत्सं द्रष्टुमयोग्यत्वात् , एवंभूतं दृश्यत इति दर्शनीयम्, ततः कर्मधारयः, तत्र तदेव वा भवेतारूवे सिया, याहशः सादिकडेवरे गन्धो भवेत् यादृशं वा सादिकडेवरं गन्धेन भवेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy