SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ [एकारसं अज्झयणं 'दावद्दवे'] ९०. जति णं भंते ! समणेणं भगवया महावीरेणं दसमस्स णायज्झणस्स अयमढे पण्णते, एक्कारसमस णं णायज्झयणस्स के अटे पण्णत्ते ? एवं खलु जंबू! ते णं काले णं ते णं समए णं रायगिहे 'गोयमे एवं वदासीकहण्णं भंते! जीवा आराहगा वा विराहगा वा भवंति ? गोयमा! से जहा णामए ५ एगंसि समुद्दकूलंसि दावद्दवा नामं रुक्खा पण्णता किण्हा जाव निउरुंबभूया पत्तिया पुफिया फलिया हरियगरेरिजमाणा सिरीए अंतीव २ उवसोभेमाणा २ चिट्ठति। . जया ण दीविचगा ईसिं पुरेवाया पच्छा वाया मंदा वाया महावाया वायंति तदा णं बहवे दावदवा रुक्खा पत्तिया जाव चिटुंति, अप्पेगतिया दावद्दवा रुक्खा १० जुण्णा झोडा परिसडियपंडुपत्तपुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिट्ठति, एवामेव समणांउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूर्ण समणाणं" ४ सम्म सहति जाव अहियासेति, बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं नो सम्मं सहति जाव नो अहियासेति, एस णं मए पुरिसे देसविराहए पण्णत्ते समणीउसो! जया णं सामुद्दगा ईसि पुरेवाया पच्छा वाया मंदा वाया महावाया वायंति तदा गं बहवे दावदवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिटुंति, अप्पेगइया दावदवा रुक्खा पत्तिया पुफिया फलिया जाव उवसोभेमाणा २ १. गोयमो हे १॥ २. निउरंब जे १ हे १ ला १ खं १ भां० लों० विना । दृश्यतां पृ० ७७ टि०७॥३. माणा २ सिरीए जे१॥ ४. अतीव उव हे१खं १ विना॥ ५. 'माणा वि सं १ ला २,३ हे ४ ॥ ६. "दीविञ्चगा द्वैप्या द्वीपसम्भवा ईषत् पुरोवाताः मनाक् सस्नेहवाता इत्यर्थः, पूर्वदिक्सम्बन्धिनो वा, पथ्या वाता वनस्पतीनां सामान्येन हिताः वायवः, पश्चाद्वाता वा, मन्दाः शनैःसंचारिणः, महावाता उद्दण्डवाता वान्ति तदा अप्पेगइय त्ति अप्येके, केचनापि, स्तोका इत्यर्थः. जगत्ति जीर्गा इव जीर्णा सोडा पत्रादिशाटनम् , तद्योगात् तेऽपि झोडाः, अत एक परिशटितानि कानिचित कानिचित्र पाण्डनि पत्राणि पुष्पफलानि च येषां ते तथा, शुष्कवृक्षक इव म्ला यन्तस्तिष्ठन्ति इत्येष दृष्टान्तः, योजना त्वस्यैवम्-एवामेवेत्यादि"-अटी०॥ ७.मंदवाया से१॥८.वाया वा वायतिसं१॥९. एवमेव हे२ खं॥१०. णातोसो सं १ ला२,३। णाओसोहे४॥ ११.अत्र इत्यनेन बहणं समणाणं बहणं समणीणं बहणं सावयाण बहुर्ण सावियाणं इति स पूर्णः पाठो ज्ञेयः।। १२. °णातोसो से १ ला २, ३। णामोसो हे ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy