SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अट्ठमं अज्झयणं 'मल्ली' वास विहि गाहा जाव परिधावति । तते णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छति, २ सीयाओ पचोरुहति, २ आभरणालंकारं [ओमुयति, तते णं मलिस्स अरहतो माया] पभावती [हंसलक्खणेणं पडसाडएणं आभरणालंकारं] पडिच्छति । तते णं से मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति । तते णं सक्के देविंदे [देवराया] मल्लिस्स केसे पडिच्छति, खीरोदसमुद्दे साहरति । तते णं मल्ली अरहा ‘णमोत्थु णं सिद्धाणं' ति कट्टु सामाइयचरित्तं पडिवजति । जं समयं च णं मल्ली अरहा चरित्तं पडिवज्जति तं समयं च णं देवाण माणुसाण य णिग्घोसे तुरियनिणाए गीयवातियनिग्घोसे य सैक्कवयणसंदेसेणं गिलुक्के यावि होत्था । जं समयं च णं मल्ली अरहा सामाईयचरितं पडिवन्ने तं समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने। मल्ली णं अरहा जे से हेमंताणं दोचे मासे, चउत्थे पक्खे, पोससुद्धे, तस्स णं पोससुद्धस्स एक्कारसीपक्खे णं, पुव्वण्हकालसमयंसि, अट्टमेणं भत्तेणं अपाणएणं, अस्सैिणीनक्खत्तेणं जोगमुवागएणं, तिहिं इत्थीसएहिं अभितरियाए परिसाए, १० अप्पेगतिया उप्पयंति, अप्पेगतिया परिवयंति, अप्पेगइया तिन्नि वि ९। अप्पेगइया सीहनायंति, अप्पेगतिया दद्दरयं करेंति, अप्पेगतिया भूमिचवेडं दलयंति, अप्पेगतिया तिन्नि वि १०। अप्पेगतिया गजंति, अप्पेगतिया विजुयायंति, अप्पेगइया वासं वासंति, अप्पेगतिया तिन्नि वि करेंति ११ । अप्पेगतिया जलंति, अप्पेगतिया तवंति, अप्पेगतिया पतवेंति, अप्पेगतिया तिन्नि वि १२। अप्पेगतिया हक्कारेंति, अप्पेगतिया थुक्कारेंति, अप्पेगतिया धक्कारेंति, अप्पेगतिया साइं साई नामाई साहेति, अप्पेगतिया चत्तारि वि १३ । अप्पेगइया देवा देवसन्निवायं करेंति, अप्पेगतिया देवजोयं करेंति, अप्पेगहया देवुक्कलियं करेंति, अप्पेगइया देवा कहकहग करेंति, अप्पेगतिया देवा दुहृदुहगं करेंति, अप्पेगतिया चेलुक्खेवं करेंति, अप्पेगइया देवसन्निवायं देवुजोयं देवुक्कलियं देवकहकहगं देवदुहदुहगं चेलुक्खेवं करेंति, अप्पेगतिया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया, अप्पेगतिया कलसहत्थगया जाव धूवकडुच्छयहत्थगया हतुट्ठ जाव हियया सव्वतो समंता आहावंति परिधावति १४।" इति राजप्रश्नकृते [-राजप्रभीयसूत्रे ॥ १. धावति हे२॥२. रुभति खं१॥३, दृश्यतां प्र० ५५ पं० १७॥ ४. से हे२ विना नास्ति ।। ५. दगसमुहे हे १ ला२, हेसं०४॥ ६. °द्दे पक्खिवइ ला३ । °द्दे परिक्खिबह हे१ ला २, हे सं०४ । °हे पक्खियति साहरति खं १॥ ७. अरिहा जे १॥ ८. तुडिय° हे ३४ ला १, २, ३, सं १ लों॥९.यणाए हे १ जे १ विना॥१०.°वाईय हे १, २॥ ११. सकस्स व ला १ लों० हे१॥ १२. “निलुक्के ति निलुक्कोऽन्तर्हित इत्यर्थः"-अटी०॥ १३. ईय हेरला १। इयं जे १॥ १४. "सुद्धस्स एक्कारसीपक्खे णं ति शुद्धपक्षस्य या एकादशी तिथिस्तत्पक्षे तदर्धे, णमित्यलङ्कारे”—अटी०॥ १५. °णीहिं नक्ख हे २ विना॥ १६. इस्थि सं१ ला२,३ हे४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy