SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ १८४ णायाधम्मकहंगसुत्ते पढमे सुयक्खंध [सू०७७तचं पि एवं वयंति, २ मलिं अरहं वंदंति नमसंति, २ ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया। तते णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवागच्छति, २ करयल[परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी-] इच्छामि णं अम्मयाओ! तुब्भेहि अब्भणुण्णाते मुंडे भवित्ता जाव पव्वतित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंध कैरेहि। तते णं कुंभए राया कोटुंबियपुरिसे सद्दावेति, कोटुंबियपुरिसे सद्दावेत्ता एवं वदासीखिप्पामेव अट्ठसहस्सं जाव भोमेजाणं ति अण्णं च महत्थ जाव तित्थयराभिसेयं उवट्ठवेह, जाव उवट्ठति। १० ते णं काले णं ते णं समए णं चमरे असुरिंदे असुर[राया] जाव अच्चुयपज्जव साणा आगया। तते णं सके देविंद देवराया आमिओगिए देवे सद्दावेति, २ त्ता एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवट्ठवेह, जाव उवट्ठति । ते वि कलसा तेसु चेव कलसेसु अणुपविट्ठा । तते णं से सक्के देविंदे देवराया कुंभए य राया मल्लिं अरहं सीहासणंसि पुरत्या१५ भिमुहं निवेसेति, अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचति । तते णं मलिस्स भगवओ अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च [रायहाणिं] संम्भितरबाहि[रियं] जावं सव्वतो समंता परिधावंति। तए णं कुंभए राया दोच्चं पि उत्तरावक्कमणं जावं सबालंकारविभूसियं करेति, २ कोडुंबियपुरिसे सद्दावेइ, २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मणोरमं सीयं” उवट्ठवेह, ते वि उवट्ठति । १. अरिहं जे १॥ २. करेह हे १,२ ला २ विना ।। ३. गं ते कुंभए राया सं १ ला २, ३ हे ४॥ ४. दृश्यतां पृ०४९५०५॥ ५. ति इत्यधिकं भाति ।। ६. भन्नं जाव महत्थं जाव सं १ ला ३ हे ४ ॥ ७. अरिहं सीहा जे१। भरहं सिंहा सं१ ला ३ हे ४॥ ८. अट्ट सहस्से कलसा ते चेव कलसे अणुपविट्ठा। तए णं से सक्के देवेंदे देवराया कुंभए राया मालिं अरहं सीहासणंसि पुरस्थाभिमुहं निवेसेइ अट्ठसहस्सेणं हे २॥ ९. सम्भंतर जाव हे २ । सभिंतरं जाव जे १ सं १॥ १०. दृश्यतां जीवाभिगमसूत्रे तृतीयप्रतिपत्तौ "इंदाभिसेगंसि वट्टमाणसि" इत्यादिः पाठः, राजप्रश्नीयसूत्रे "तएणं तस्स सूरियाभस्स देवस्स महया महया इंदाभिसेए वट्टमाणे" इत्यतोऽग्रेतनः पाठः, तथा जम्बूद्वीपप्रशप्तौ पञ्चमे वक्षस्कारे "तए णं सामिस्स महया २ अभिसे अंसि वट्टमाणंसि" इतोऽग्रेतनः पाठः॥ ११. संपरिधावंति हे १ विना। सपरिवारंति हे २॥ १२. दृश्यतां पृ० ५१ पं०१-पृ० ५२ पं० ६ ॥ १३. °रभूषियं जे १ हे १, ३॥ १४. सिवियं ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy