SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ १८३ ७७] अट्ठमं अज्झयणं 'मल्ली' वरवरिया घोसिजति, किमिच्छियं दिज्जए बहुविहीयं । सुर-असुर-देव-दाणव-नरिंदमहियाण निक्खमणे ॥११॥ तते णं मल्ली अरहा संवच्छरेणं 'तिन्नि कोडिसया अट्ठासीतिं च होति कोडीओ असितिं च सयसहस्सा' इमेयारूंवं अत्थसंपदाणं दलइत्ता निक्खमामि ति मणं पधारेति। ७७. ते णं काले णं ते णं समए णं लोगंतिया देवा बंभलोए कप्पे रिटे विमाणपत्थडे सरहिं सएहिं विमाणेहिं, सएहिं सएहिं पासायवर्डिसएहिं, पत्तेयं पत्तेयं चउहि सामाणियसाहस्सीहिं, तिहिं परिसाहिं, सत्तहिं अणिएहिं, सत्तहिं अणियाहिवतीहिं, सोलसहिं आयरक्खदेवसाहस्सीहि, अन्नेहि य बहूहिं लोगतिएहिं देवेहिं सद्धिं संपरिखुडा महयाहयनदृगीयवाइय जाव रवेणं भुंजमाणा विहरंति, तंजहा- १० सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य। तुसिया अव्वाबाहा अग्गिचा चेव रिट्ठा य॥१२॥ तते ण तेसिं लोगंतियाणं देवाणं पत्तेयं पत्तेयं आसणाई चलंति, तहेव जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्तए ति, तं गच्छामो णं अम्हे वि मल्लिस्स अरहतो संबोहणं करेमो त्ति कटु एवं संपेहेंति, २ उत्तरपुरस्थिमं दिसीमागं १५ [अवकमंति, अवक्कमित्ता] वेउव्वियसमुग्घाएणं संमोहण्णंति, [२] संखिज्जाइं जोयणाई एवं जंभगा जीव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति, २ अंतलिक्खपडिवन्ना सखिंखिणियाहिं जाव वत्थाई पवर परिहिया करयल[परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट] ताहिं ईट्टाहिं० एवं वयासी-'बुज्झाहि भगवं लोगनाहा !, २० पवत्तेहि धम्मतित्थं, जीवाणं हितसुहनिस्सेयसकरं भविस्सति' ति कट्टु दोच पि १. °वाईय हे २॥ २. " सारस्सय गाहा, सारस्वताः १, आदित्याः २, वह्नयः ३, वरुणाश्च ४, गर्दतोयाश्च ५, तुषिताः ६, अव्याबाधाः ७, आगेयाश्च ८ इत्यष्टौ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्टाश्चेति रिष्टाख्यविमानप्रस्तटवासिनः, क्वचिद् दशविधा एते व्याख्यायन्ते, अस्माभिस्तु स्थानाङ्गानुसारेणैवमभिहिताः”-अटी० ॥ ३. य ॥ गाहा खं१ हे २॥ ४. दृश्यतां पृ० १८० पं०६॥ ५. ति हे २॥ ६. करेमि हे १ जे १॥ ७. दृश्यतां पृ० १८१ ५०६, पृ० २९ पं० ९॥ ८. °हणंति हे १, २, ३॥ ९. '२' मु. विना नास्ति ॥ १०. दृश्यतां पृ० १८१ पं० ६॥ ११. दृश्यतां पृ० ३० पं० ८॥ १२. दृश्यतां पृ. ११ पं० २॥ १३. णिस्सेसकरं ग्वं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy