SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १२१ पंचमं अज्झयणं 'सेलगे' अणेसणिज्जा य। तत्थ णं जेते अणेसणिज्जा ते णं अभक्खेया। तत्य णं जेते . एसणिज्जा ते दुविहा पण्णत्ता, तंजहा-लद्धा य अलद्धा य। तत्थ णं जेते अलद्धा ते अभक्खेया। तत्थ णं जेते लद्धा [ते] निग्गंथाणं भक्खेया। एएणं अटेणं सुया ! एवं वुञ्चति सैरिसवया भक्खेया वि अभक्खेया वि। एवं कुलत्था वि भाणियव्वा, नवरि इमं णाणतं-ईत्थिकुलत्था य धन्नकुलत्था ५ य। इथिकुलत्था तिविहा पण्णत्ता, तंजहा—कुलवधुया य कुलमाउया इ य कुलधूया इ य । धन्नकुलत्था तहेव । एवं मासा वि, नवरि इमं नाणत्तं—मासा तिविहा पण्णत्ता, तंजहाकालमासा य, अत्थमासा य, धन्नमासा य । तत्थ णं जेते कालमासा ते णं दुवालस, तंजहा—सावणे जाव आसाढे, ते णं अभक्खेया। अत्थमासा १० दुविहा—हिरण्णमासा य सुवण्णमासा य, ते णं अभक्खेया । धन्नमासा तहेव । अस्य भगवतीसूत्रस्य अभयदेवसूरिविरचिता व्याख्या-"इमाई च णं ति इमानि वक्ष्यमाणानि यात्रा-यापनीयादीनि । जत्त त्ति यानं यात्रा संयमयोगेषु प्रवृत्तिः। जवणिज ति यापनीयम् , मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः। भव्वाबाहं ति शरीरबाधानामभावः। फासुयविहारं ति प्रासुकविहारो निर्जीव आश्रय इति। तव-नियम-संजम-सज्झाय-झाणावस्सयमाइएसु ति इह तपोऽनशनादि, नियमाः तद्विषया अभिग्रहविशेषाः, यथा-एतावत् तपःस्वाध्याय-वैयावृत्यादि मयाऽवश्यं रात्रिन्दिवादो विधेयमित्यादिरूपाः, संयमः प्रत्युपेक्षादिः, स्वाध्यायो धर्मकथादि, ध्यानं धर्मादि, आवश्यकं षड्विधम्। एतेषु च यद्यपि भगवतः किञ्चिन्न तदानीं विशेषतः संभवति तथापि तत्फलसद्भावात् तदस्तीत्यवगन्तव्यम् । जयण त्ति प्रवृत्तिः। इंदियजवगिनं ति इन्द्रियविषयं यापनीयं वश्यत्वमिन्द्रिययापनीयम् । एवं नोइन्द्रिययापनीयम् , नवरं नोशब्दस्य मिश्रवचनत्वादिन्द्रियैर्मिश्राः सहार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः कषायादयः। एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन भगवतस्तदर्थपरिज्ञानमसम्भावयता तेनापभ्राजनार्थ प्रश्नः कृत इति । सरिसव त्ति एकत्र प्राकृतशैल्या सदृशवयसः समानवयसः, अन्यत्र सर्षपाः सिद्धार्थकाः। दव्वमास त्ति द्रव्यरूपा माषाः, कालमास त्ति कालरूपा मासाः। कुलत्थ त्ति एकत्र कुले तिष्ठन्तीति कुलस्थाः कुलाङ्गनाः, अन्यत्र कुलत्था धान्यविशेषाः। सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासाथै कृत इति ।" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ १८।१०। ज्ञाताधर्मकथाङ्गसूत्रवृत्तौ त्विदृशी व्याख्या-"सरिसवय त्ति एकत्र सदृशवयसः समानवयसः, अन्यत्र सर्षपाः सिद्धार्थकाः। कुलत्थ ति एकत्र कुले तिष्ठन्तीति कुटस्थाः, अन्यत्र कुलत्थाः धान्यविशेषाः। सरिसवयादिपदप्रश्नश्च छलग्रहणेनोपहासार्थ कृत इति" इति ज्ञाताधर्मकथाङ्गसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ ।। १. लद्धा ते नि° मु०। दृश्यतां पृ० ११९ टि० पं० २२॥ २. सरिसवा ला २,३, हे सं० ४ विना ।। ३. इत्थी जे१॥ ४. इत्थीकुलत्था य ति° जे१॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy