SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ १२२ णायाधम्मकहंगसुते पढमे सुयक्खंधे . [सू० ५५एगे भवं, दुवे भवं, अक्खए भवं, अव्वए भवं, अवट्ठिए भवं, अणेगभूयभावभविए भवं? सुया ! एगे वि अहं, दुवे वि अहं, जाव अणेगभूयभावभविए वि अहं । से केणटेणं भंते ! एगे वि अहं जाव सुया ! दबट्टयाए 'एगे अहं, नाण दसणट्ठयाए दुवे वि अहं, पएसट्टयाए अक्खए वि अहं, अब्बए वि अहं, अवट्ठिए ५ वि अहं, उवओगट्ठयाए अणेगभूयभावभविए वि अहं । एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदति नमसति, २ ता एवं वदासीइच्छामि गं भंते ! तुभं अंतिए केवलिपण्णतं धम्म निसामित्तए । धम्मकहा भाणियव्वा । तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्मं सोचा णिसम्मा एवं वदासी-इच्छामि गं भंते ! परिव्वायगसहस्सेणं सद्धिं संपरिखुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए, अहासुहं देवाणुप्पिया! जाव उत्तरपुरथिमे दिसीभागे तिडंडं जाव धाउरत्ताओ य एगते एंडेति, सयमेव सिहं उप्पाडेति, २ जेणेव थावचाऍत्ते जाव मुंडे भवित्ता पव्वतिए। सामाइयमातियाइं चोदस पुव्वाति अहिज्जति । तते णं थावच्चापुत्ते सुयस्स अणगार सहस्सं सीसत्ताए वियरति । १५ तते णं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति, २ त्ता बहिया जणवयविहारं विहरति । तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिबुडे जेणेव पुंडरीए पव्वते तेणेव उवागच्छइ, २त्ता पुंडरीयं पव्वयं सणियं सणियं दुरुहति, २ मेघघणसन्निगासं देवसन्निवायं पुढवि[सिलापट्टयं] जाव पाओवगमणं णुवन्ने । तते णं से थावचापुत्ते बहूणि वासाणि सामन्नपरियागं पाउणित्ता मासियाए २० संलेहणाए सढि भत्तातिं अणसणाए जाव केवलवरनाण-दसणं समुप्पाडेत्ता ततो पच्छा "सिद्धे जाव प्पहीणे । ५६. तते णं से सुए अन्नया कयाइ जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे १. एगे हं जे १॥ २. दुवे अहं जे १ विना ॥ ३. " तथा प्रदेशार्थतया असंख्येयप्रदेशतामाश्रित्य अक्षत:"-अटी०॥ ४. वदासि खं। एवमग्रेऽपि॥ ५. तुब्मे हे२॥ ६. अंतिए जे १ म०विना नास्ति॥७. देवाणपिपया जाव जे १ विना नास्ति॥ तिदंडय जाव जे१ विना । “तिदंडं च कुंडियं च कुंचणियं च करोडियं च मिसियं च केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य” इति भगवतीसूत्रे द्वितीये शतके प्रथम उद्देशके ॥ ९. एडेति २ मु०। तथा भगवतीसूत्रे ऽपि २॥१॥३४॥ १०. पुत्ते मुंडे भवित्ता जाव पवतिए जे १ विना॥ ११. सिद्धे पहीणे जे १ विना ॥ १२. कयाई जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy