SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १२० ५ १० णायाधम्मकहंगसुते पढमे सुयत्रखंधे [सू ५५ सरिसवया ते भंते! किं भक्खेया अभक्खेया ? सुया ! सरिसवया भक्खेया वि अभक्खेया वि। से केणट्टेणं भंते! एवं वुच्चइ – सरिसवया भक्खेया वि अभक्खेया वि ?, सुया ! सरिसवया दुविहा पण्णत्ता, तंजहा - मित्तसरिसवया धन्नसरिसवया । तत्थ णं जेते मित्तसरिसवया ते तिविहा पण्णत्ता, तंजहा — सहजायया सहवँड्डियया सुहपंसुकीलियया । ते णं समणाणं णिग्गंथाणं अभक्खेया। तत्थ णं जेते धन्नसरिसवा ते दुविहा पण्णत्ता, तंजा -सैत्थपरिणया असत्यपरिणयाय । तत्थ णं जेते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते सत्थपरिणया ते दुविहा पण्णत्ता, तंजहा—फासुगा य अफासुगा य। अफासुया णं सुया ! नो भक्खेया । तत्थ णं जेते फासुया ते दुविहा पण्णत्ता, तंजा - जातिया य अजातिया य । तत्थ णं जेते अजातिया ते अभक्खेया। तत्थ णं जेते जतिया ते दुविहा पण्णत्ता, तंजहा – एसणिज्जा य पजवसाणा दुवालस, तंजहा - सावणे भद्दवए आसोए कत्तिए मग्गसिरे पोसे माहे फग्गुणे वेत्ते साहे जेट्ठामूले आसाढे, ते णं समाणाणं निम्गंथाणं अभक्खेया । तत्थ णं जेते दव्वमासा ते दुविहा पन्नता, तंजा - अत्थमासा य घण्णमासा य । तत्थ णं जेते अत्थमासा ते दुविहा पन्नत्ता, तनहा - सुवण्णमासा य रुप्पमासा य, ते णं समाणाणं निग्गंथाणं अभक्खेया । तत्थ णं जे नासा तेदुविहा पन्नता, तंजहा - सत्यपरिणया य असत्यपरिणया य । एवं जहा धन्नसरिसवा जाव सेतेणद्वेणं नाव अभक्खेया वि । कुलत्था ते भंते! किं भक्खेया, अभक्खेया ? सोमिला ! कुलत्था में भक्वेया वि अभक्खेया वि ! सेकेणणं जाव अभक्खेया वि १ से नूणं सोमिला ! बंभण्णएसु नए दुविहा कुलत्था पन्नत्ता, तं महा — इत्थिकुलत्थाय धन्नकुलत्था य । तत्थ णं जेते इत्थिकुलत्था ते तिविहा पन्नत्ता, तंजा - कुलवधू तिवा कुलमाउया ति वा कुलध्या ति वा, ते णं समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जेते धन्नकुलत्था एवं जहा धन्नसरिसवा जाव सेतेणट्टेणं जाव अभक्या वि। एगे भवं, दुवे भवं, अक्खए भव, अव्वए भवं, अवट्ठिए भवं, अणेगभूयभावभाविए भवं १ सोमिला ! एगे वि अहं जाव अणेगभूयभावभविए वि अहं । सेकेणणं भंते! एवं वुच्चइ - जाव भविए वि अहं ! सोमिला ! दव्वट्टयाए एगे अहं, नाणदंसणया दुविहे अहं, पएसध्याए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं; उवयोगट्याए अणेगभूयभावभविए वि अहं । सेतेणद्वेणं जाव भविए वि अहं । एत्थ से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ" इति भगवतीसूत्रे १८/१० । १. सरिसता ते भंते खं १ ॥ २. मित्तसरिसवा य धन्नसरिसवा य तत्थ णं जे ते मित्तसरिसवा ते जे १ विना ॥ ३. बुड्डि सं१ ला ३ है ४ ॥ ४. सरिसवया मु० ॥ ५. सत्यपरिणयया असत्यपरिणयया । तत्थ जे १ ॥ ६. जाईया जे १ सं १ ला ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy