SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ५५] पंचमं अज्झयणं 'सेलगे' तते णं से सुए थावच्चापुत्तं एवं वदासी—किं भंते! जत्ता १, सुया ! जणं मम णांण-दसण-चरित्त-तव-संजममातिएहिं जोएहिं जयणा, सेतं जत्ता। से किं तं भंते ! जवणिज्ज १ सुया जवणिजे दुविहे पण्णत्ते, तंजहा-इंदियजवणिजे य नोइंदियजवणिजे य। से किं तं 'इंदियजवणिनं १, इंदियजवणिज । सुया! जणं ममं सोतिंदिय-चक्खिदिय-घाणिंदिय जिभिदिय-फासिंदियाई निरुवहयाई वसे वट्टति, सेतं इंदियजवणिजे । से किं तं नोइंदियजवणिज्जे ?, सुया ! जणं कोह-माण-माया-लोभा खीणा उवसंता, नो उदयंति, सेतं नोइंदियजवणिज्जे । से किं तं भंते ! अव्वाबाहं १, सुया ! जण्णं मम वातिय-पित्तिय-सिंभियसन्निवाइये विविहा रोगातंकादी णो उदीरेंति, सेतं अव्वाबाहं । से किं तं भंते ! फाँसुयविहारं ? सुया ! जण्णं आरामेसु उजाणेसु देवउलेसु १. सभासु पवासु इत्थि-पसु-पंडगविवज्जियासु वसहीसु पाडिहरियं पीढ-फलग-सेन्जासंथारयं ओगिण्हित्ताणं विहरामि, सेतं फाँसुयविहारं । . से केणटेण भंते ! एवं वुच्चइ-सरिसवा मे भक्खेया वि, अभक्खेयावि? से नूणं सोमिला! बंभण्णएसु नएसु दुविहा सरिसवा पण्णता, तंजहा-मित्तसरिसवा य धन्नसरिसवा य । तत्थ णं जेते मित्तसरिसवा ते तिविहा पन्नता, तंजहा-सहजायए सहवडियए सहपंसुकीलियए, ते णं समणाणं निगंथाणं अभक्खेया। तत्थ णं जेते धन्नसरिसवा ते दुविहा पन्नता, तंजहासत्थपरिणया य असत्थपरिणया य। तत्थ णं जेते असत्थपरिणया ते णं समणाणं निगंथाणं अभक्खेया। तत्थ णं जेते सत्थपरिणया ते दुविहा पनत्ता, तंजहा-एसणिजा य अणेसणिजा य। तत्थ णं जेते अणेसणिजा ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते एसणिजा ते दुविहा पन्नता, तंजहा—जाइता य अजाइया य। तत्थ णं जेते अजाइता ते णं समणाणं अभक्खेया। तत्थ णं जेते जायिया ते दुविहा पन्नत्ता, तंजहा-लद्धा य अलद्धा य । तत्थ णं जेते अलद्धा ते णं समणाणं निगंथाणं अभक्खेया। तत्थ णं जेते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया। सेतेणडेणं सोमिला! एवं वुच्चह जाव अभक्खेया वि। मासा ते भंते । किं भक्खया, अभक्खेया ? सोमिला! मासा मे भक्खेया वि, अभक्खेया वि। से केणठेणं जाव अभक्खेया वि ? से नूणं सोमिला ! बंभण्णएसु नएसु दुविहा मासा पन्नत्ता, तंजहा-दव्वमासा य कालमासा य । तत्थ णं जेते कालमासा ते णं सावणादीया आसाढ •दसणणाणचारित्तसं १ ला३ ॥ १. जोयणा हे १ मू०॥ २. इंदियजवणिज २ सुया जे १ । इंदियजवणिज सुया जे १ विना। अत्र जे १ अनुसारेण भगवतीसूत्रानुसारेण च 'इंदियजवगिजं ? इंदियजवणिज सुया! इति पाठः प्रतीयते। दृश्यतां पृ० ११८ टि० पं० १८॥ ३. से किं तं नोइंदियजवणिज्जे नास्ति जे १॥ ४. उदयंति ।२। से जे १॥ ५. दृश्यतां पृ० ४८ पं०६। "वाइय-पित्तिय सिंभिय-संनिवाइय त्ति अत्र प्रथमाबहुवचनलोपो दृश्यः" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ २।१:३४॥ ६. सेयं अव्वा हे २॥ ७. फासुविहारं ला ३ हे १, २, ४॥ ८. °संथारं हे १॥ ९. से तं हे २॥ १०. फासुविहारं हे १, २, ३, खं१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy