SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू ५५तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउब्भवामो, इमाई च णं एयारूवाति अट्टातिं हेऊतिं पसिणातिं कारणाति वागरणातिं पुच्छामो, तं जइ मे से इमातिं अट्टातिं जाव वाकरेति ततो णं वंदामि नमसामि, अह मे से इमातिं अट्ठाति जाव नो वाकरेति ततो णं अहं एतेहिं चेव अढेहिं हेऊहिं निप्पट्ठपसिणवागरणं करिस्सामि। तते णं से सुए परिवायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छति, २ त्ता थावच्चापुत्तं एवं वदासी-जत्ता ते भंते ! जवणिज्जं, अव्वाबाहं, फाँसुयविहारं च १, तते णं से थावच्चापुत्ते अणगारे सुएणं परिव्वायगेणं एवं वुत्ते समाणे सुयं परिव्वायगं एवं वदासी-सुया ! जत्ता वि मे, जवणिज पि मे, अव्वाबाहं पि मे, फाँसुयविहारं पि मे। महावीरं एवं वदासि-जत्ता ते भंते! जवणिज, अव्वाबाहं, फासुयविहारं ? सोमिला! जत्ता वि मे, जवणिज पि मे, अव्वाबाहं पि मे, फासुयविहारं पि मे। किं ते भंते! जत्ता ? सोमिला! जं मे तव-नियम-संजम-सज्झाय-झाणावस्सगमादीएसु जोएसु जयणा से जचा। __किं ते भंते ! जवणिज १ सोमिला। जवणिजे दुविहे पत्नत्ते, तंजहा-इंदियजवणिजे य नोइंदियजवणिजे य। से किं तं इंदियजवणिजे? इंदियनवणिजे–जं मे सोतिंदिय-चक्खिदिय-घाणिदिय-जिभिदियफासिंदियाई निरुवहयाई वसे वहति सेत्तं इंदियजवणिजे।। से किं तं नोइंदियजवणिज्जे १ नोइंदियजवणिजे–जं मे कोह-माण-माया-लोमा वोच्छिन्ना, नो उदीरेंति, सेत्तं नोइंदियजवणिजे। सेत्तं जवणिजे।। किं ते भंते! अव्वाबाहं ? सोमिला! जं मे वातिय-पित्तिय-सेंभिय-सन्निवातिया विविहा रोगायंका सरीरगया दोसा उवसंता, नो उदीरेंति, सेत्तं अव्वाबाहं । किं ते भंते ! फासुयविहारं ? सोमिला! जं णं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थी-पसु-पंडगविवजियासु वसहीसु फासुएसणिजं पीठ-फलग-सेजा-संथारगं उवर्सपजित्ताणं विहरामि, सेत्तं फासुयविहारं।। सरिसवा ते मंते! किं भक्खेया, अभक्खेया ? सोमिला! सरिसवा मे भक्खेया वि, अभक्खेया वि। १. हेऊणि जे१॥२. नो से वा जे १ विना ॥ ३. निप्पडिप' सं१ ला३ । “निप्पटुपसिणवागरणं ति निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि प्रश्नोत्तराणि यस्य स तथा, तम्"अटी०॥ ४. ला १ हे ३ विना-फासुयं विहारं हे १ से १ ला २, ३, हे४ । फासुविहारं खं १ हे २ जे १॥ ५. च जे १ विना नास्ति ॥ ६. अणगारे जे १ विना नास्ति ॥ ७. फासुयं विहारं सं१ हे ४ ला २, ३। फासुविहारं खं १ हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy