SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सू०१५] पंचमं मज्झयणं 'सेलगे' मेयारूवे जाव समुप्पन्जित्था—एवं खलु सुदंसणेणं सोयधम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने, तं सेयं खलु ममं सुदंसणस्स दिढेि वामेत्तए, पुणरवि सोयमूलए धम्मं आघवित्तए ति कट्ठ एवं संपेहेति, २ ता परिवायगसहस्सेणं सद्धिं जेणेवं सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति, २ ता परिव्वायगावसहंसि मंडगनिक्खेवं करेति, २ ता धातुरत्तवत्थपरिहिते पविरलपरि- ५ व्वायग सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमति, २ ता सोगंधियाए नयरीए मज्झमज्झेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति । तते णं से सुदंसणे तं सुयं एजमाणं पासति, २ ता नो अब्भुढेति, नो पञ्चुगच्छति, णो आढाति, नो वंदति, तुसिणीए संचिट्ठति । तए णं से सुए परिव्वायए सुदंसणं अणब्भुट्टियं पासित्ता एवं वदासी–तुमं णं सुंदसणा! अन्नदा १० मम एज्जमाणं पासित्ता अन्भुढेसि जाव वंदसि, इयाणिं सुदंसणा! तुमं ममं एज्जमाणं पासित्ता जाव णो वंदसि, तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विणयमूलए धम्मे पडिवन्ने ? तते णं से सुदंसणे सुएणं परिव्वायएणं एवं वुत्ते समाणे आसणाओ अब्भुढेति, २ ता करयल परिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कुटुं] सुयं परिव्वायगं एवं वदासी-एवं खलु देवाणुप्पिया ! १५ अरहतो अरिष्टनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागते, इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूलए धम्मे पडिवन्ने । तते णं से सुए परिव्वायए सुदंसणं एवं वदासी-तं गच्छामो णं सुदंसणा ! १. प्रतिषु पाठा:-जेणेव सोगंधी जेणेव परिवा जे १ विना। जे १ मध्ये जेणेव परिवा' इत्येतावानेव पाठः। जेणेव सोगंधिया नगरी इति पाठो जे१ मध्ये नास्ति ॥ २. णं खलु सुई सं १ ला ३॥ ३. °मूले धम्मे सं १ ला ३॥ ४. मरिहओ जे १॥ ५. भगवतीसूत्रेऽष्टादशे शतके दशम उद्देशके सोमिलबाह्मणवक्तव्यतायामपि एतादृशं वर्णनमुपलभ्यते तदत्र तुलनार्थ शुद्धपाठनिर्णयसौकर्यार्थ चोपन्यस्यते--"तए णं तस्स सोमिलस्स माहणस्स... समुप्पजित्था--'एवं खलु समणे णायपुत्ते.. इहमागए जाव दूतिपलासए चेतिए अहापडिरूवं वाव विहरति । तं गच्छामिण समणस्स नायपुत्तस्स अंतियं पाउन्भवामि, इमाई चणं प्यारूवाई अढाई जाव वागरणाई पुच्छिस्सामि, तं जइ मे से इमाई एयारूवाई अट्ठाई जाव वागरणाई वागरेहिति तो णं वंदीहामि नमसीहामि जाव पजुवासीहामि । अह मे से इमाई अट्ठाई जाव वागरणाई नो वागरेहिति तो णं एतेहिं बेव अद्वेहि य जाव वागरणेहि य निप्पटपसिणवागरणं करिस्सामि' ति कट्टु एवं संपेहेइ, ए० सं० २ ण्हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, पडि०२ पादविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियग्गामं नगरं मज्झमज्झेणं निग्गच्छइ, नि०२ जेणेव दूतिपलासए बेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवा०२ समणस्स भगवतो महावीरस्स अदूरसामंते ठिच्चा समणं भगवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy