SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ११६ ५ णायाधम्मकहंगसुते पढमे सुयक्खंधे [सू० ५५ विण से णं पंच अणुव्वयातिं, सत्त सिक्खावयातिं, एक्कारस उवासगपडिमाओ । तत्थ णं जेसे अणगारविणए से णं पंच महव्वयाइं पन्नत्ते, तंजहा— सव्वातो पाणातिवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वातो अदिन्नादाणातो वेरमणं, सव्त्राओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं, सव्वाओ राइभोयणाओ वेरमणं, जाव मिच्छादंसणसल्लाओ वेरमणं, दसविहे पञ्चक्खाणे, बारस भिक्खुपडिमाओ । इच्चेएणं दुविहेणं विणयर्मूलएणं धम्मेणं अणुपुव्वेणं अड कम्मपगडीओ खवेत्ता लोयग्गपइड्डाणा भवंति । तते णं यावच्चापुते सुदंसणं एवं वदासी - तुब्भं णं सुदंसणा ! किंमूलए धम्मे पण्णत्ते ? अम्हाणं देवाणुप्पिया ! सोयमूलए धम्मे पण्णत्ते जाव सग्गं गच्छति । १० तते णं थावच्चापुत्ते सुदंसणं एवं वदासी - सुदंसणा ! से जैहा नाम ए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चैव धोवेज्जा, तते णं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेण चेवं पक्खालिज्जमाणस्स अत्थि कोइ सोही ? णो 'ईंणमट्ठे समट्ठे ! एवामेव सुदंसणा ! तुब्भं पि पाणातिवाएणं जाव मिच्छादंसणसल्लेणं नत्थि सोही, जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेण चैव पक्खालिज माणस्स १५ नत्थि सोही । सुदंसणा ! से जहा नाम ए केइ पुरिसे एगं महं रुहिरकयं वत्थं सैंज्जियखारेणं अणुलिंपति, २ पयणं आरुहेति, २ त्ता उन्हं गाहेति, २ त्ता ततो पच्छा सुद्धेणं वारिणा धोवेज्जा, से णूणं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स सज्जियखारेणं अणुलित्तस्स पयणं आरुहियस्स उन्हं गाहितस्स सुद्धेणं वारिणा पक्खालिज्जमाणस्स सोही भवति १ हंता भवति । एवामेव सुदंसणा ! अम्हं पि २० पाणाइवाय वेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं अत्थि सोही । जहा वा तस्स रुहिरकतस्स वत्थस्स जाव सुद्धेण वारिणा पक्खालिजमाणस्स अत्थि सोही । तत्थ णं से सुदंसणे संबुद्धे थावच्चापुत्तं वंदति नम॑सति, २ त्ता एवं वदासीइच्छामि णं भंते ! धम्मं सोचा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव पडिला भेमाणे विहरति । तए णं तस्स सुयस्स परिव्वायगस्स इमीसे कहाते लट्ठस्स समाणस्स अय २५ ३. भाणु हे १ १. पत्ते जे १ विना नास्ति ॥ २. मूलेणं खं १ हे २, ३ ला १ बिना ॥ ला२॥ ४. तुब्भणं हे ३, ४, ला १, २ खं १ ॥ ५. दृश्यतां पृ० ७२ टि० १० ॥ ६. के पुरिसे से १ लामू० ३ हे ४ ॥ ७. धोएजा से १ जे १ ला २, ३ है ४ ॥ ८. चेव नास्ति जे १ विना ॥ ९. काय सोही जे १ || १०. हे २ विना-तिणमट्ठे हे १ ला २, ३ सं १ । तिणट्टे अन्यत्र ॥ ११. सज्जिया' जे १ मु० ॥ १२. आलिंपइ जे १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy