SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १०६ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ५१वि य णं आगच्छति बहूणं दंडणाणं जाव अणुपरियट्टति, जहा व से कुम्मए अगुतिंदिए। तते णं ते पावसियालगा जेणेव से दोचए कुम्मए तेणेव उवागच्छंति, २ तं कुम्मगं सव्वतो समंता उव्वत्तेति जाव दंतेहिं णिक्खुडेंति जाव 'नो ५ चेव णं सक्का करेत्तए। तते णं ते पावसियालगा दोचं पि तंचं पि जाव नो संचाएंति तस्स कुम्मगस्स किंचि आँबाहं वा पबाहं वा जाव छविच्छेदं वा करेत्तए। ताहे संता तंता परितंता निविण्णा समाणा जामेव 'दिसं पाउब्भूता तामेव दिसं पडिगया। तते णं से कुम्मए ते पावसियालए चिरगए दूरगए जाणिता सणियं १० सणियं गीवं नीति, २ दिसावलोयं करेति, २ ता जमगसमगं चत्तारि वि पादे नीति, २ ताए उक्किट्ठाए कुम्मगतीए वीतीवयमाणे वीतीवयमाणे जेणेव मयंगतीरदहे तेणेव उवागच्छति, २ ता मित्त-णाति-नियग-सयण-संबंधिपरिजणेण सद्धिं अभिसमन्नागए यावि होत्था। एवामेव समणाउसो! जो अम्हं समणो वा समणी वा पंच य से इंदियाइं गुत्ताई भवंति जाव जहा १५ व से कुम्मए गुतिदिए। एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स णायज्झयणस्स अयमढे पण्णत्ते ति बेमि ॥ ॥ चउत्थं णायज्झयणं सम्मत्तं ॥४॥ . १. नो चेत्र णं सक्का जे १ विना नास्ति ॥ २. तञ्चपि नास्ति ला३॥ ३. कुम्मस्स हे १ मु. विना ॥ ४. भाबाहं वा वाबाहं वा हे २ विना। दृश्यतां पृ० १०५ पं० १॥ ५. दिसिं खं १ हे २ विना॥ ६. उकिटाए प्फ कुम्म इति प्रतिषु पाठः । “ताए उक्किट्ठाए, इह एवं दृश्यम्तुरियाए चवलाए चंडाए सिग्घाए उद्याए जाणाए छेयाए त्ति"-अटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy