SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १०२ णायाधम्मकहंगसुत्ते पढमे सुपक्खंधे [सू० ५०केक्काइयसय विमुच्चमाणे णचइ। तते णं से जिणदत्तपुत्ते तेणं मयूरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सैतिएहिं य साहस्सिएहिं य सयसाहस्सिएहिं य पणिएहि जयं करेमाणे विहरति । एवमेव समणाउसो! जो अहं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे पंचसु महव्वएसु छंसु जीवनिकाएसु निग्गंथे पावयणे निस्संकिते निकंखिते निन्वितिगिच्छे से णं इह भवे चेव बहूणं समणाणं समणीणं जाव वीतिवतिस्सति । . एवं खलु जंबू । समणेणं [भगवया महावीरेणं] णायाणं तबस्स अज्झयणस्स अयमढे पण्णत्ते ति बेमि । ॥ तचं नायज्झयणं सम्मत्तं ॥३॥ १. °सयाणि मुखमाणे हे १,२ ला१ विना । °सयाणि विमुञ्चमाणे° मु०। “केकायितशतं शब्दविशेषशतम्"-अटी०॥ २. एणं तं चंपाए लो०॥ ३. सएहि जे १॥ ५. पणियएहि जयं जे १ हे ३ विना। पणियएहि य जयं सं १ हे ४ ला२,३ । “पणिएहिं ति पणितैः व्यवहारहोंडादिभिरित्यर्थः"-अटी०॥ ५. °माणे पालेमाणे विजे१॥ ६. एवामेव सं १ ला २,३ हेमू०३ खं १ हे ४॥ ७. छज्जीव सं १ जे १ ला २,३॥ ८.णिवितिगिच्छे खं १ हे २ हे १,३ विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy