SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ५०] तच्चं अज्झयणं 'अंडे' १०१ अणुपुव्वेणं सारक्खमाणा संगोवेमाणा संवड़ेह नट्ठलगं च सिक्खावेह । तते णं ते मयूरपोसगा जिणंदत्तपुत्तस्स एतमढे पडिसुणेति, २ तं मयूरपोययं गेहंति, जेणेव सए गिहे तेणेव उवागच्छंति, २ ता तं मयूरपोयगं जाव नट्ठलगं सिक्खावेंति । तते णं से मयूरपोयए उम्मुक्कबालभावे "विण्णय[परिणयमेत्ते] जोवणग[मणुप्पत्ते] लक्खणवंजण[गुणोववेए] माणुम्माणप्पमाण- ५ पडिपुण्णक्खपेहुणकलावे विचित्तपिच्छसतचंदए नीलकंठए नचणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगातिं नट्टलगसयातिं केाँइयसयाणि य करेमाणे विहरति। तते णं ते मयूरपोसगा तं मयूरपोयगं उम्मुक्क जाव करेमाणं पासित्ता तं मयूरपोयगं गेहंति, २ ता जिणदत्तपुत्तस्स उवणेति। तते णं से जिर्णदत्तपुत्ते ।। संस्थवाहदारए मयूरपोयगं उम्मुक्त जाव करेमाणं पासित्ता हट्टतुढे तेर्सि विपुलं जीवियारिहं "पीतिदाणं जाव पडिविसज्जेइ। तए णं से मयूरपोतए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कदाए समाणीए 'गोलाभंगसिरोधरे "सेयावंगे ओयारियपइण्णपक्खे उक्खित्तचंदकातियकलावे १. जिणदत्तस्स एत' हे २ जे १ विना। जिणदत्तस्स पुत्तस्स मु०॥ २. विण्णाय हे १,२ विना। विण्णाया। जे१। विण्णायग हे ४ । विण्णायगे खं१। “विनयेत्यादौ 'विनयपरिणयमेत्ते जोव्वणगमणुप्पत्ते लक्खणवंजणगुणोववेए' इत्येवं दृश्यम् "-अटी०। दृश्यतां पृ० १२ पं० १२॥ ३. लक्खणधं माणु' सं१ ला २, ३॥ १. पक्खे ला ३॥ ५. हे १ जे १ विना-पिच्छे सयच हे २। 'पिच्छे सतचं ला १। °पिच्छोसयचं° खं१ °पिच्छोसत्तचं सं१ ला २, हे ४ लों० । °पिच्छासत्तचं लामू० ३, पिच्छसत्तचं° लासं०३। पेच्छेसत्तदत्तए हे ३। “विचित्राणि पिच्छानि शतसंख्यकाश्च चन्द्रका यस्य स तथा, वाचनान्तरे विचित्राः पिच्छेश्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रकः"-अटी०॥ ६. हे १ विना-केयाइगस हे २, ३, ४ । केयातिगस खं१ से १ लो० ला २। केयातियस ला३ । केकाइयस ला १। केयाणियगसहयाई जे१। ७. जिणदत्तस्स पुत्तस्स लासं० २ला १॥ ८. जिणदत्ते स सं १ खं१ ला३ हे ३॥ ९. सत्थाह हे २ खं१॥ १०. पीती हे २। पीई जे १॥ ११. दाणं जाव जे १ मु० विना नास्ति ॥ १२. कयाए जे १ मु०॥ १३. गंगूला जे १। "गंगोलाभंगसिरोहरे त्ति लागलाभङ्गवत् सिंहादिपुच्छवक्रीकरणमिव शिरोधरा ग्रीवा यस्य स तथा"-अटी०॥ १४. सेयावंगे गेन्हइ भोरालिय सं १ लामू०३ । सेयावने ओरालिय° लासं० ३। "स्वेदापन्नो जातस्वेदः श्वेतापाङ्गो वा सितनेत्रान्तः, अवतारितौ शरीरात् पृथकृतौ प्रकीर्णी विप्रकीर्णपिच्छौ पक्षौ यस्य स तथा, ततः पदद्वयस्य कर्मधारयः"-अटी। एतदनुसारेण सेयावमओयारिय' इति सेयावंगमओयारिय' इति वा पाठः अटी० सम्मतो भाति ॥ १५. चंदकाइय जे १ । 'चंदकात्तिय हे २। चंदकालविय' हे १॥ “उक्षिप्त ऊर्वीकृतश्चन्द्रकादिकः चन्द्रकप्रभृतिमयूराङ्गकविशेषोपेतः चन्द्रकैराचितो वा कलापः शिखण्डो येन स तथा"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy