SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १०० ५ णायाधम्मकहंग सुत्ते पढमे सुयक्खंधे [सू० ४९ तते णं से सागरदत्तेपुत्ते संत्थवाहदारए अँण्णया कँदाइ जेणेव से वणमयूरीअंडए तेणेव उवागच्छति, २ त्ता तं मयूरीअंडयं पोच्चडमेव पासति, २ अहो णं ममं एत्थ कीलावणए मयूरिपोयए ण जाए त्ति कट्टु ओहतमण जाव झियाई । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए पव्वतिए समाणे पंचमहव्वएसु छज्जीवनिकाएसु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने से णं इह भवे चेव बहूणं समणाणं बैहूणं समणीणं बेहूणं सावगाणं [बहूणं] सौवियाणं हीलणिज्जे निंदणिज्जे खििसणिज्जे गरहँणिज्जे, परिभवणिज्जे, परलोए वि य णं आगच्छति बहूणि दंडणाणि य जाव अणुपरियट्टा । ५०. तते णं से जिणदत्तपुत्ते जेणेव से मयूरी अंडए तेणेव उवागच्छति, २ १० तंसि मयूरी अंडयंसि निस्संकिते सुव्वत्तण्णं मम एत्थ कीलावणए मयूरिपोयए विस्सति त्ति कट्टु तं मयूरिअंडयं अभिक्खणं २ नो उव्वत्तेति जाव नो "टिट्टियावेति । तते णं से मैयूरी अंडए अणुव्वत्तिज्जमाणे जाव अँटिट्टियाविजमाणे कालेणं समएणं उन्भिन्ने मयूरिपोयए एत्थ जाते। तते णं से जिणद [तपु] ते तं मयूरपोययं पासति, २ त्ता हट्ठट्ठे मयूरपोसए सद्दावेति, २ ता एवं वदासी१५ तुब्भे णं देवाणुप्पिया ! इमं मयूरपोययं बहूहिं मयूरपोसणपाँउग्गेर्हि दव्वेहिं 1 ४. कयाई हे२ | जे १ । से मऊरे १. उत्ते हे २ ॥ २. सथाह खं १ लो० ॥ ३. भन्नता हे १ ला १ ॥ कया ई सं १ ला २ है ४ ॥ ५. हे २ ला २ विना-से मयूरी अ हे १, ३, ४ ० सं १ ला १ लामू० ३ खं १ ॥ ६. '२' नास्ति खं १ २ लो० विना-ममं सत्य की खं १ । ममं सत्यवाहकी अन्यत्र | ला २ । मयूरीपो मु० | ९. शायति जे १ विना । झियायह हे ३ मु० || लॉ० सं १ खं १ ॥ ११. बहूणं नास्ति हे २ । बहूणं समणीणं नास्ति खं १ ॥ १२. बहूणं जे १ विना नास्ति ॥ १३. सावियाणं व ही° जे १ ॥ १४. गरिह° सं १ ॥ १५. परभ' जे १ ॥ विना । ७. हे १, ८. मयूर पो° ३ ३ १०. आयरिउच' - " १६. मयूरिअ° खं १ ल० हे ३ | मऊरिअ' हे २ । मयूरअं जे १ सं १ ॥ १७. गिस्संकिए ५ मम एत्थ इति खं १ मध्ये वर्तते, पूर्व पृ० ९९ पं० १५ मध्ये संकिते कंखिते वितिगिछसमावण्णे भेयसमावण्णे कलुससमावणे इति पाठः अतो यदि '५' इति संकेतः तानि पदानि लक्ष्यीकृत्य तदा स्सिकिए णिक्कंखिए निव्वितिगिछे भेयमसमावण्णे कलुसमसमावण्णे इति पाठोऽत्र विवक्षितः स्यादिति भाति ॥ १८. हे २ विना-सुन्वत्तणं जे १ लो० ला १ । सुखत्तणं हे १,४ ला २, लामू० ३ सं १ । सुव्वत्तए णं लासं० ३ । सुन्वत्तण्णं खं १ हे ३ मध्ये नास्ति । दृश्यतामुपरितनं टिप्पणम् ॥ १९. भविस्सतीति कट्टु हे १ मु० ॥ २०. नो अभिक्खणं २ उब्वत्तेइ जे १ ॥ २१. दिडियाचे जे १ । टिंट्टियावेति खं १ । २२. मयूरि° जे १ हे २ विना ॥ २३. आर्टिट्टिया खं १ ॥ २४. सर्वेषु हस्तलिखितादर्शेषु जिणदत्ते इत्येव पाठः । जिणदन्तपुते मु० ॥ २५. मयूरिपो° जे १ ॥ २६. 'तुट्ट जे १ ॥ २७. पाउग्गेण जे १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy