SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ३७तते णं सा भद्दा सत्थवाही णवण्हं मासाणं बहुपडिपुण्गाणं अट्ठमाण य राइंदियाणं० सुकुमालपाणिपादं जाव दारगं पयाया। तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति, २ त्ता तहेव जाव विपुलं असणं ४ उवक्खडावेति, २ ता तहेव मित्त-नाति० भोयावेत्ता अयमेयारूवं गोण्णं गुण५ निष्फन्नं नामधेनं करेंति-जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाण य उवाइयलद्धे तं होउ णं अम्हं इमे दारए देवदिन्ने नामेणं । तते णं तस्स दारगस्स अम्मापियरो नामधिकं करेंति देवदिन्ने ति । तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवउँति । ३८. तते णं से पंथए दासचेडेए देवदिन्नस्स दारगस्स बालग्गाही जाए। देवदिन्नं दारयं कैडीए गेण्हति, २ बहूहिं डिंभएहिं ये डिभिगाहि य दारएहि ये दारियाहि य कुमारएहि य कुमारियाहि यँ सद्धिं संपरिबुडे अभिरमति । तते गं सा भद्दा सत्थवाही अन्नया कंदाइ देवंदिन्नं दारयं ण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं करेति, करेत्ता पथंयस्स दासचेडयस्स हत्थयंसि दलयति। तते णं से पंथए दासचेडए भदाए सत्यवाहीए हत्थाओ देवदिन्नं दारगं कडीए गिण्हति, २ त्ता सयातो गिहाओ पडिनिक्खमति, २ त्ता बहूहिं "डिभएहिं य डिभियाहिं य जाव कुमारियाहिं ये सद्धिं संपरिबुडे जेणेव रायमग्गे तेणेव उवागच्छति, २ ता देवदिन्नं दारगं एगते ठावेति, २ ता बहूहिं डिभएहि य जाव कुमारियाहि य सद्धिं संपरिखुडे पमत्ते यावि विहरति । इमं च णं विजए तक्करे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणि य तहेव जाव आभोएमाणे मग्गमाणे गवेसमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ, २ देवदिन्नं दारगं सव्वालंकारविभूसियं पासति, पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयं च दासचेडं पमत्तं पासति, २ ता दिसालोयं करेति, करेत्ता देवदिन्नं दारगं गेण्हति, २ ता कक्खंसि १. असण ४ जे १ विना ।। २. चेडीए जे १॥ ३. कीडए जे १॥ ४, ५, ७. य नास्ति जे १॥ ६. य नास्ति जे १ से १ ला३ लों॥ ८. कयाई हे१। कयायि खं१। कदायी हे२॥ ९. °दिण्णारयं खं१। दिनयं दारयं सं १॥ १०. करेति । २त्ता। पंथ जे१। करेति पंथ जे १ विना ॥ ११. डिंभयाहि जाव खं १ । डिभएहि य जाव हे १॥ १२. य नास्ति हे २॥ १३. य नास्ति से ११ खं१॥ १४. अवदारागि खं१। अवबाराणि य नास्ति से १ ला॥ १५. गवेषणमाणे जे १ ॥ १६. रसमुन्छिए से १ ला३। रेसमुच्छिए हे १ । रेसु पुछिए जे१॥ १७. गद्धि र जे१॥ १८.च नास्ति सं १ ला २, ३॥ १९. °चेडयं सं १ हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy