SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ बीयं अज्झयणं 'संघाडे' अलियावेति, २ ता उत्तरिजेणं पिहेइ, २ ता सिग्धं तुरियं चवलं वेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति, २ त्ता जेणेव जिण्णुजाणे जेणेव भग्गकूवए तेणेव उवागच्छति, २ ता देवदिन्नं दारयं जीवियाओ ववरोवेति, २ त्ता आभरणालंकारं गेण्हति, २ त्ता देवदिनस्स दारगस्स सरीरगं निप्पाणं निच्चेझैं जीवियविप्पजढं भग्गकूवए पक्खिवति, २ ता जेणेव मालुयाकच्छए तेणेव उवागच्छति, २ ता ५ मालुयाकच्छयं अणुपविसति, २ ता निच्चले निप्फंदे तुसीणिए दिवसं खवेमाणे चिट्ठति। ३९. तते णं से पंथए दासचेडे तओ मुहत्तंतरस्स जेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति, २ त्ता देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेइ, २ ता देवदिन्नस्स १० दारगस्स कत्थइ सुतिं वा खुति वा पउत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छति, २त्ताधणं सत्थवाहं एवं वदासि-एवं खलु सामी! भदा सत्यवाही देवदिन्नं दारयं ण्हायं जाव मम हत्थंसि दलयति, तते णं अहं "देवदिन्नं दारयं कडीए गिण्हामि, २ जाव मग्गणगवेसणं करेमि । तं न णजति णं सौमि! देवदिन्ने दारए केणइ "णितिए वा अवहिए वा अक्खिते वा। १५ पायवडिए धणस्स सत्थवाहस्स एतमढं निवेदेति। तते णं से धणे सत्थवाहे पंथयस्स दासचेडस्स एतमढें सोचा "णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्ते व चंपगपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सन्निवइए। तते णं से धणे सत्थवाहे ततो मुहुत्तंतरस्स आसत्ये पञ्चागयपाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गण-गवेसणं करेति, २ त्ता २० देवदिन्नस्स दारगस्स कत्थइ सुई वा खुइं वा पउत्तिं वा अलभमाणे जेणेव सए "गिहे तेणेव उवागच्छइ, २ त्ता महत्थं पाहुडं गेण्हति, २ त्ता जेणेव नगरगुत्तिया तेणेव उवागच्छति, २त्ता तं महत्थं पाहुडं उवणेति, उवणेत्ता एवं वयासी–एवं खलु देवाणुप्पिया! मम पुत्ते भद्दाए भारियाए अत्तए देवदिन्ने नाम दारए इढे कंते जाव १. अलिया जे१ हे २॥ २. अवब्बारेग ख१। अवबारेण जे १॥ ३. सरीरं जे १ १ हे २ ला ३॥ ४. सइंजे १॥ ५. पउति जे १॥पयुति खं१॥ ६. गेहे जे १॥ ७. वयासि जे१॥ ८. हत्थे हे १॥ ९. णं हं हे १,४, खं११ ला २,३॥ १०.तं देव जे १॥ ११.सामी खं१ विना॥ १२.णिते वाहे ॥ १३. निसरमा जे १ से १हे २ ला३॥ १४. सुइंग वा सं १॥ १५. गेहे हे २ जे १॥ १६. गोत्तिया हे २ अटी। गोत्तिए जे १। "नगरगोत्तियत्ति नगरस्य गुप्तिं रक्षां कुर्वन्तीति नगरगुप्तिकाः आरक्षिकाः"-अटी.॥ १७. वयासि जे १॥१८. कंते जे १ विना नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy