SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ७३ ३०] पढमं अज्झयणं 'उक्खित्ते' नामए इंगालसगंडिया इ वा कट्ठसगंडिया इ वा पत्तसगडिया इ वा 'तिलंडासगडिया इ वा एरंडसगडिया इ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छइ, ससदं चिट्ठति, एवामेव मेहे अणगारे ससदं गच्छइ, ससदं चिट्टइ, उवचिए तवेणं, अवचिते मंस-सोणिएणं, हुयासणे इव भासरासिपरिच्छन्ने, तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति । ते णं काले णं ते णं समए णं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुत्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं तस्स मेहस्स अणगारस्स राओ पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं १० जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था—एवं खलु अहं इमेणं ओरालेणं तहेव जाव भासं भौसिस्सामि ति गिलामि, तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरक्कमे सद्धा "धिति संवेगे। तं जाव ता मे अत्थि उहाणे कम्मे बले वीरिए पुरिसँगारपरक्कमे सद्धा "धिती संवेगे, जॉव य मे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति, ताव ताव मे १५ सेयं कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते सुंरिए समणं भगवं महावीरं वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुण्णायस्स समाणस्स सयमेव पंच महव्वयाइं आरुहित्ता गोयमादीए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं सणियं सणियं दुरुहित्ता सयमेव २°मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहित्ता संलेहणाझुसणाझसियस्स भत्तपाण- १० १. °डियाई वा खं १ हे २। °डियाति वा सं१। “इतिशब्दा उपप्रदर्शनार्थाः, वाशब्दा विकपार्थाः-अटी०॥ २. डियाई खं१। एवमग्रेऽपि प्रायः सर्वत्र ॥ ३. तिलगंडसगडियाई खं १। तिलंडसगडियाइ हे २ हेसं० ४ ला२। तिलसगडियाइ सं १ ला३ । “तिलंड ति तिलदण्डकानाम्"-अटी०॥ ४. एरंडकट्ठसग खं१ सं १ ला १, ३, लासं०२। " एरण्डशकटिका एरण्डकाष्ठमयी"-अटी०॥ ५. उण्हे उ दिण्णा हे २॥ ६. पलिच्छन्ने जे१। परिच्छिन्ने सं१ हे ३॥ ७. °माणे २ विकृति खं१ सं१ ला३विना। °माणे चिट्ठति खं१ सं १ ला३॥ .. नगरे नास्ति जे १ विना ॥ २. 'गच्छइ २ महा' जे १। गच्छइ महा' जे १ विना ॥ १०. उग्गहं ओगिण्हित्ता जे १ विना ॥ ११. अज्झत्थे जे १॥ १२. °स्सामी ति खं१ लासं०३॥ १३. °सक्कार जे१ हे १। सगारखं ११ ला३॥ १४. वितिं जे१। विई मु०॥ १५. सक्कार हे २॥ १६. धिति हे २ विना॥ १७. जावे च मे सं१ ला३ खं १॥ १८. ताव २ मे हे २ । ताव ताव हेमू०३ । ताव मे हे २ हेमू०३ विना । “ताव ताव त्ति तावच्च तावचेति वस्तुद्वयापेक्षया द्विरुक्तिः"-अटी०॥ १९. सूरिए नास्ति सं १ ला २, ३ हे ४ विना॥ २०. मेहगण° जे १॥२१. °णाझूसियस्स जे १ सं १ लामू०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy