SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ७२ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० २९तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडएणं। चउत्थं मासं दसमं-दसमेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेणं अवाउडएणं । पंचमं मासं दुवालसमं-दुवालसमेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुकुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं अवाउडएणं। एवं एएणं अभिलावणं छटे चोदसमं-चोदसमेणं, सत्तमे सोलसम-सोलसमेणं, अट्टमे अट्टारसमंअट्ठारसमेणं, नवमे वीसतिम-वीसतिमेणं, दसमे बावीसतिम-बावीसतिमेणं, एक्कारसमे चउवीसतिम-चउवीसतिमेणं, बारसमे छव्वीसतिमं-छव्वीसतिमेणं, तेरसमे अट्ठावीसतिम-अट्ठावीसतिमेणं, चोदसमे तीसतिम-तीसतिमेणं, पंचदसमे बत्तीसतिमं-बत्तीसतिमेणं, सोलसमे चउत्तीसतिम-चउत्तीसतिमेणं, अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रत्तिं वीरासणेण य अवाउडएण य। तए णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्म कारणं फासेइ पालेइ सोभेइ तीरेइ किट्टेइ, अहासुत्तं अहाकप्पं जाव किट्टेत्ता समणं भगवं महावीरं वंदति नमंसति, वंदित्ता नमंसित्ता बहूहिं छट्ठट्ठम-दसम५१ दुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । ३०. तते णं से मेहे अणगारे तेणं उरालेणं 'विपुलेणं सस्सिरीएणं पयत्तेणं पंग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारेणं उत्तमेणं महाणुभावेणं तवोकम्मेणं सुँक्के लुक्खे निम्मंसे किडिकिडियाभूए अद्विचम्मावणद्धे किसे धमणिसंतए २० जाते यावि होत्था, जीवंजीवेणं गच्छति, जीवंजीवेणं चिट्ठति, भासं भासित्ता गिलाति, भासं भासमाणे गिलाति, भासं भासिस्सामि ति गिलाति, से जहा १. अवाउडेणं हे १। एवमग्रेऽपि सर्वत्र ॥ २. पंचममासं हे १, ३॥ ३. दुवालसमेणं इत्यस्य स्थाने जे १ विना सर्वत्र '२' इति पाठः॥ ४. चोहसमं २ सत्तमे सोलसमं २ अट्टमे अट्ठारसमं २ नवमे वीसतिमं २ दसमे बावीपतिमं २ एक्कारसमे चउब्वी(वी जे १ सं १)सतिमं २ बारसमे छब्बीसतिमं २ तेरसमे अट्ठावीसतिम २ चोइसमे तीसतिमं २ पंचदसमे बत्तीसतिमं २ सोलसमे चउत्तीसतिमं २ मणि' इति सर्वत्र प्रतिषु पाठः॥ ५. चोत्तीसइमं सं१ ला ३ हे ४ । चउतीसयमं हे १॥ चोत्तीसतमं खं१॥ ६. घिउलेणं सं१॥ ७. परिग्ग जे१। पडिग्ग हे१॥ ८. सुके भुक्खे निम्मंसे हे १ विना। “शुष्को नीरसशरीरत्वात् भुक्खे ति (लुक्खे त्ति भगवतीसूत्रवृत्तौ २११) बुभुक्षावशेन रूक्षीभूतत्वात्"-अटी०॥ ९. °स्सामीति जे १ विना ॥ १०. " यथा दृष्टान्तार्थः, नामेति संभावनायाम, ए इति वाक्यालङ्कारे"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy