SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २९] पढमं अज्झयणं 'उक्खित्ते' बहूहिं मदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति । तते णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलीओ चेतियाओ पडिनिक्खमति, पडिनिक्खमित्ता बहिया जणवयविहारं विहरति । २९. तते णं से मेहे अणगारे अन्नया केयाइ समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नर्मसित्ता एवं वैदासी - इच्छामि णं भंते! तुमेहिं अब्भणुण्णाते समाणे मासिय भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए । जहासुहं देवाणुप्पिया ! मॉं पडिबन्धं। तते णं से मेहे अणगारे समणेणं भगवया अब्भणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति । मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं सम्मं कारणं फासेति पालेति सोमेति तीरेति किट्टेति, सम्मं कारण फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टित्ता पुणरवि समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वंदासी - इच्छामि णं भंते! तुब्मेहिं अन्भणुण्णाते समाणे दोमासि भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया ! माँ पडिबन्धं । जहा पढमाए अभिलावी तहा दोच्चाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोच्च सत्तरतिंदियाए तच्चसत्तरातिंदियाए अंहोराइयाए ऐंगराइयाए वि । १. सिलयाओ जे १ सं १ हे १ ॥ २. कयाई हे २ । ३. वयासि जे १ ॥ ४. अणुण्णाते सं १ ॥ ५. " मा प्रतिबन्धं विषातं ' विवेहि विवक्षितस्य ' इति गम्यते " अटी० ॥ ६. मेहे कुमारे सम लो० | मेहे सम° जे १ ल० विना ।। ७. वयासि जे १ ॥ ८. दृश्यतां टि०५ ॥ ९. दोच्चाए वि तच्चाए वि जे १ ॥ १०. अहोर। इंदियाए जे १ विना ॥ ११. जे १ विना - एगरा : याए है १ । एगरातिंदियाए जे १ हे १ विना ॥ १२. बारस पडि° हे २ सं १ ॥ १३. वयासि जे १ ॥ १४. दृश्यतां टि०५ ॥ १५. ठागुकडुए जे १ । ठागुक्कुडए खं १ | ठाणुक्कडए सं १ । १६. भवाउडे हे १ सं १ ला ३ ॥ १७. तच्चं अवाउडएणं हे १ नास्ति ॥ Jain Education International ७१ तते णं से मेहे अणगारे बौरस भिक्खुपडिमा सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टित्ता पुणरवि वंदति नम॑सति, वंदित्ता नमंसित्ता एवं वैदासी - इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे गुणरतणसंवच्छरं तवोकम्मं उपसंपज्जित्ताणं विहरित्तए । अहासुहं देवाणुप्पिया ! म पडिबंधं । तते णं से मेहे अणगारे पढमं मासं चउत्थं-चउत्थेणं आणिक्खित्तेणं तवोकम्मेणं, दिया ठोंणुक्कुडु २० सूराभिमु आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं अवाउडएणं । दोचं मासं छठ्ठे-छद्वेणं अणिक्खित्तेणं तवोकम्मेणं, दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं आवाउडएणं । तच्चं मासं अट्ठमं अट्ठमेणं अणिक्खित्तेणं For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy