SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ७४ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० ३०पडियाइक्खितस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए। एवं संपेहेति । संपेहित्ता कलं पाउप्प[भायाए रयणीए] जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो ओदाहिणपदाहिणं करेइ, करित्ता वंदति नमंसति, वंदित्ता नमंसित्ता नचासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलियडे पज्जुवासति । मेहा ! ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी-से णूणं तव मेहा! राओ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुप्पजित्था-एवं खलु अहं इमेणं ओरालेणं जाव जेणेव इहं तेणेव हव्वमागते, से Yणं मेहा अढे समझे ? हंता अस्थि, अहासुहं देवाणुप्पिया ! १० मा पडिबंधं । तते णं से मेहे अणगारे समणेणं भगवया [महावीरेणं] अब्भणुण्णाते समाणे हट्ट जाव हियए उठाए उढेइ, उढेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, करेत्ता वंदति नमसति, वंदित्ता नमंसित्ता सयमेव पंच महन्वयाई ऑरुहेति, आरुहेत्ता गोयमाति समणे निग्गंथे निग्गंथीओ य खामेति, खामेत्ता १५ तहारूवेहिं कडादीहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं सणिय दुरुहति, दुरुहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेति, पडिलेहेत्ता उच्चारपासवणभूमि पडिलेहेति, पडिलेहेत्ता दब्मसंथारगं संथरति, संथरित्ता दब्भसंथारगं दुरुहति, दुरुहित्ता पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कुटु एवं वदासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं, णमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स, वंदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भगवं तत्थगो इहगतं ति कट्ट वंदति नमसति, वंदित्ता नमंसित्ता एवं वदासी-पुव्वं पि य णं मए समणस्स भगवतो महावीरस्स अंतिए सव्वे पाणातिवाए पच्चक्खाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए १. पाउप जाव हे १ विना। पाउ जाव हे २॥ २. प्रतिषु पाठा:-आयाहिण २ वंदति णमंसति नच्चा सं १ ला३। आदाहिणपदाहिणं वंदति नमसति २ नच्चा हे ३, ४ ला १ । मायाणि २ वंदति नमसति २ नच्चा हे २ जे १ ख १ । आयाहिणपयाहिणं २ वंदति णमंसति २त्ता नचाला २॥ ३. पंजलि उडे सं१ ला३ लासं०२१। दृश्यतां पृ० ५५०८, पृ० ४३ पं० ४॥ ४. आरुभेइ खं १॥ ५. पुचि १ ला ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy