SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सु० २६एसेव मग्गे भवउ ति कट्ठ मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीर वंदति नमसंति, वंदित्ता नमंसित्ता जामेव 'दिसं पाउन्भूता तामेव दिसं पडिगया। २६. तते णं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति, करित्ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं ५ तिक्खुत्तो आयाहिणपयाहिणं करेति, करित्ता वंदति नमसति, वंदित्ता नमंसित्ता एवं वदासी—आलित्ते णं भंते ! लोए, पलिते णं भंते ! लोए, आलित्तपलित्ते गं भंते ! लोए जराए मरणेण य। से जहाणामए केइ गाहावती अगारंसि झियायमाणंसि जे तत्थ भंडे भवति अप्पभारे मोल्लगरुए तं गहाय आयाए एगंतं अवक्कमति, एस मे णित्थरिए समाणे पच्छा पुरा य लोए हियाँए सुहाए खमाए १० णिस्सेयसाए आणुगामियत्ताए भविस्सति, एवामेव मम वि एगे आयामंडे इढे कंते पिए मणुण्णे मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति। तं इच्छामि णं देवाणुप्पिएहिं सयमेव पव्वावियं, सयमेव मुंडावियं सेहावियं सिक्खावियं, सयमेव आयारगोयरविणवेणइयचरणजायामायावत्तियं धम्ममाइक्खियं । तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेति, संयमेव मुंडावेति, ५१ सयमेव आयार जाव धम्ममातिक्खइ - एवं देवाणुप्पिया! गंतव्वं, चिट्ठितव्वं, णिसीयत्वं, तुयट्टियन्वं, भुंजियन्वं, भासियव्वं, एवं उट्ठाय उट्ठाय पाणेहिं भूतेहिं जीवहिं सत्तेहिं संजमेणं संजमितव्वं, अस्सिं च णं अट्ठ णो पमादेयव्वं । तते णं से "मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिवज्जति तमाणाए, तह गच्छइ, तह चिट्ठइ जाव उँट्टाए उठाए पाणेहिं २० भूतेहिं जीवेहिं सत्तेहिं "संजमेणं संजमइ । १. दिसिं सं १ ला३ हे १ खं१॥ २. दिसि खं१ ला३॥ ३. पुरा लोए सं १ ला३॥ ४. हिययाए ॥१॥ ५. निस्सेसए हे १ विना। निस्सेसए हे २। निस्सेलाए जे१॥ ६. पव्वाविउ सयमेव मुंडावि सेहाविउं सिक्खाविउ सय हे १ जे १ सं १ ला३ । पब्वाविउं सयमेव मुंडाविउं सेहावियं सिक्खावियं जे १ । “स्वयमेव प्रवाजितं...मुण्डितं शिरोलोचनेन सेधितं निष्पादितं...शिक्षितं सूत्रार्थग्राहणतः"-अटी०॥ ७. वेणइयं च सं १ ला ३ ॥ ८. 'मायाउत्तियं हे १ विना । “आचारादीनां वृत्तिः वर्तनं यस्मिन्नसौ"-अटी० ॥ ९. मेहकु जे १॥ १०. सयमेव मुंडावेति नास्तिं जे १ हे १ विना ॥ ११. उट्ठाए उठाए हे १,२ सं१। उठाए उट्ठाय जे १। उट्ठाहे उठाए खं१। "एवमुत्थायोत्थाय प्रमादनिद्राव्यपोहेन विबुध्य विबुध्य"-अटी०॥ १२. मेहे अणगारे जे १॥ १३. वन्नियं जे१। धम्मयं खं १॥ १४. उठाए पाणेहिं रुतेहि भूएहिं खं १॥ १५. संजमेणं नास्ति हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy