SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २५] पढमे अज्झयणे 'उक्खित्ते' णिग्गच्छित्ता जेणेव गुणसिलए चेतिए तेणामेव उवागच्छति, उवागच्छित्ता पुरिससहस्सवाहिणीओ सीयाओ पचोरुभति । २५. तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कटु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति, उवागच्छित्ता समणं भगवं [महावीरं] तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वेदासी-एस णं देवाणुप्पिया ! मेहे कुमारे अम्हं एगे पुत्ते इवें कंते जाव जीवियऊसासए हिययणंदिजणए उंबरपुप्फ पि व दुलहे सवणयाए, किमंग पुण दैरिसणयाए ? से जहानामए उप्पले ति वा पउमे ति वा कुमुदे ति वा पंके जाए जले संवड़िए नोवलिप्पइ पंकरएणं, नोवलिप्पइ जलरएणं, एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवड़िए नोवलिप्पति कामरएणं, नोवलिप्पति १० भोगरएणं। एस णं देवाणुप्पिया! संसारभउविग्गे, भीए जम्मणजरमरणाणं, इच्छा देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगारातो अणगारियं पव्वइत्तए। अम्हे णं देवाणुप्पियाणं सीसभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सीसभिक्खं । तते णं समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊहिं एवं वुत्ते समाणे एयमढे सम्म पडिसुणेति । ५१ तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरस्थिमं दिसीमागं अवक्कमति, अवक्कमित्ता सयमेव आभरणमलालंकारं 'ओमुयति । तते णं सौ मेहकुमारस्स माया हंसलक्खणेणं 'पैडसाडएणं आभरणमल्लालंकारं पडिच्छति, पडिच्छिता हार-वारिधार-सिंदुवार-छिन्नमुत्तावलिपगासातिं असूणि "विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलबमाणी २ एवं वदासी-जतियव्वं जाया ! २० घडियव्वं जाया! परक्कमियव्वं जाया! अस्सि च णं अट्ठे नो पमादेयव्वं, अम्हं पिणं १. रुहति हे २,१॥ २. वयासि जे १ हे १॥ ३. एवं देवा' खं १ लो० सं१॥ ४. दरिसणाए सं १ लामू० ३॥ ५. संवुड्ढे नो खं१ सं१ ला ३ हे ४॥ ६-७. सिस्सभि खं१ हे४॥८. अंतियाओ हे४ लाम० २,३ विना नास्ति ॥ ९. अवक्कमति २त्ता सय मु भवक्कमति २ सय हे२ अवक्कमति सय हे २ मु०विना॥ १०. ओमुयह। २त्त तए णं जे १॥ ११. से मेहखं१॥ १२. पडगसा ख १ सं १ ॥ १३. मु० विना-विणिम्मुयमाणी रोयमागी कंदमाणी विलवमागी एवं इति हस्तलिखितादर्शेषु पाठः। विणिम्मुयमाणी रोयमाणी कंदमाणी कंदमागी विलवमाणी एवं जे१। विगिम्मुयमागी कंदमाणी रोयमाणी दिलवमाणी एवं सं१। पूर्व पृ० ५० ५० १९-२० मध्येऽपि विगिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमागी २ एवं इति पाठः।। १४. परिकम्मियध्वं सं १ ला ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy