SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ___णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० २४उवागच्छित्ता सेणियं रायं एवं वदासी-संदिसह णं देवाणुप्पिया ! जणं अम्हेहिं करणिज्ज। तते णं से सेणिए राया तं कोडंबियवरतरुणसहस्सं एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया ! मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहह । तते णं तं कोडंबियवरतरुणसहस्सं सेणिएणं रण्णा एवं वुत्तं संतं ह8 मेहस्स ५ कुमारस्स पुरिससहस्सवाहिणि सीयं परिवहति । तए णं तस्स मेहस्स कुमारस्स पुरिसहस्सवाहिणिं सीयं दुरूढस्स समाणस्स इमे अट्ठट्ठ मंगलया तप्पढमयाए पुरतो अहाणुपुव्वीए संपत्थिया, तंजहा—सोत्थिय सिरिवच्छ णंदियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पण जाव बहवे अत्यत्थिया जाव ताहिं इट्ठाहिं जाव अणवरयं अभिणंदंता य अभिथुणंता य एवं वेदासी-जय जय गंदा ! जय जय भद्दा ! जय जय गंदा ! भदं ते, अजियं जिणाहि "इंदियादि, "जियं च पालेहिं समणधम्मं, जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्झे, निहणाहि रागदोसमल्ले तवेण "धितिधाणयबद्धकच्छो, मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्ते, पावय वितिमिरमणुत्तरं केवलं नाणं, गच्छ य मोक्खं परमं पयं सासयं च अयलं, हंता परीसहचमूणं, २० अभीओ परीसहोक्सग्गाणं, धम्मे ते अविग्यं मैंवउ त्ति कटु पुणो पुणो मंगैलजय सदं पउंजंति । तते णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमझेणं णिगच्छति, १. प्रतिषु पाठाः-सेणिए राया कोडं हे २ ला २। सेणिए कोडं सं१ लामू० ३। सेणिए तं कोडं हे २ ला २ सं १ लामू० ३ विना। सेणिए राया तं को९° लासं० ३॥ २. तुन्भे नास्ति सं १ ला २, ३ विना ॥ ३-४. °वाहिणीसीयं हे २ विना। वाहिणीं सीयं हे १॥ ५. वाहिणीं सीयं दु ख १ । वाहिणीयं दु हे १॥ ६-७-८. "इह यावत्करणत्रयादिदं दृश्यम्तयाणंतरं च गं... वगूहि ति" इति यावच्छब्देन अभिप्रेतो विस्तृतः पाठ आचार्यश्री अभयदेवसूरिभिः टीकायां निर्दिष्टः। किन्तु हे ४ मध्ये जावशब्दत्रयप्रयोगं विना प्रायः स एव पाठो मूले एव दृश्यते। किन्तु अन्येषु केषुचिदपि हस्तलिखितादशॆषु तस्य पाठस्य मूलेऽदर्शनात् स पाठोऽस्माभिरपि मूले नोपात्तः। हे ४ मध्ये मूले विद्यमानः पाठः, टीकायां चाभयदेवसूरिभिनिर्दिष्टः पाठः तृतीये परिशिष्टे विस्तरेण निर्देक्ष्यते, इति तत्रैव जिज्ञासुभिर्द्रष्टव्यम् ॥ ९. वयासि हे १॥ १०. जयणंदा हे १ ख १॥ ११. इंदियादि नास्ति हे १॥ १२.जियं पालहिं हे २॥ १३. धितिबलियबद्ध हे १ ला ३ विना। "त्या चित्तस्वास्थ्येन धणियं ति अत्यर्थम्, पाठान्तरेण बलिका दृढा बद्धा कक्षा येन स तथा"--अटी०॥ १४. केवल नाणं हे १, २ ला२। “अनुत्तरं केवलं ज्ञानम्”–अटी० ॥ १५. परमपयं हे १॥ १६. "हत्वा परीषहचमूं परीषहसैन्यम्, णमित्यलंकारे, अथवा किंभूतस्त्वम् १ हन्ता विनाशकः परीषहचमूनाम्"-अटी०॥ १७. अभिओ हे १॥ १८. भवतु ति हे २। भवउ ति हे १॥ १९. मंगलसई हे २॥ २०. णिगच्छति खं१ हे १ सं१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy