SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २४] पढमे अज्झयणे 'उक्खित्ते' वाहिणिं सीयं उवट्ठवेह । तते णं ते कोडंबियपुरिसा हट्टतुट्ठा जाव उवट्ठवेंति । तते णं से मेहे कुमारे सीयं दुरुहति, दुरुहित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे । तते णं तस्स मेहस्स कुमारस्स माया ग्रहाता कयबलिकम्मा जाव अप्पमहग्याभरणालंकियसरीरा सीयं दुरुहति, दुरुहित्ता मेहस्स कुमारस्स दाहिणपासे भदासणंसि निसीयति । तते णं तस्स मेहस्स कुमारस्स अंबधाती ५ रयहरणं च पडिग्गहगं च गहाय सीयं दुरुहति, दुरुहित्ता मेहस्स कुमारस्स वामे पासे भद्दसणंसि निसीयति । तते णं तस्स मेहस्स कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टियअब्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सँलीलं ओहारेमाणी १० ओहारेमाणी चिट्ठति । तते णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगारागारचारुवेसाओ जाव कुसलाओ सीयं दुरुहंति, दुरुहित्ता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिहतवणिजुजलविचित्तदंडाओ चिलियाओ सुहुमवरदीहवालाओ संख-कुंद-दगरय-अमय-महिय-फेणपुंजसन्निगासाओ चामराओ गहाय संलीलं ओहारेमाणीओ २ चिट्ठति । तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी १५ सिंगारा जाव कुसला "सीयं जाव दुरुहति, दुरुहित्ता मेहस्स कुमारस्स पुरतो पुरस्थिमेणं चंदप्पभ-वइर-वेरुलियविमलदंडं तालियंट गहाय चिट्ठति । तते णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा सीयं दुरुहति, दुरुहित्ता मेहस्स कुमारस्स पुबदक्खिणेणं सेयं रययामयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति । तते णं तस्स मेहस्स कुमारस्स पिया कोडुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरणगहितणिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सदावेह, जाव सद्दावेंति । तए णं ते कोडुंबियवरतरुणपुरिसा सेणियस्स रण्णो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठा ण्हाया जाव एगाभरणगहितणिज्जोया जेणामेव सेणिए राँया तेणामेव उवागच्छंति, २० १. वाहिणीं सीयं हे १ । °वाहिणी सीयं सं १ ला २, ३ खं १ हे ४ ॥ २. णिसियति खं १ हे ४॥ ३. °सर्णमि हे ४ ॥ ४. प्रयकुं॰ हे २ लो० ॥ ५. सकोरेंटयम" सं १ लामू०३ ॥ ६. दामधवलं हे १, ४ । “ सकोरेण्टानि...माल्यदामानि...यत्र तत्तथा, धवलम्'-अटी० ॥ ७. ससीलं हे४॥८. पासं हेसं०४॥ ९. ससीलं हे ४ ॥ १०. जाव रूवा खं १ हे ४॥ ११. राया नास्ति हे २ विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy