SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ५२ ५ याधम्मकहंग सुत्ते पढमे सुयक्बंधे [सू० २४ हारं पिद्धति, २' अद्धहारं पिणद्धंति, २ एगवलिं २ मुत्तावलिं २ कणगावलिं २ रयणावलिं २ पालंबं २ पायपलंबं २ कडगाईं २ तुडियाई २ केऊराति २ अंगयातिं २ दसमुद्दियाणंतगं २ कडिसुत्तयं २ कुंडलातिं [२] चूडामणिं २ रयणुक्कडं मउडं पिणर्द्धति, पिणद्धित्ता दिव्वं सुमणदामं पिणद्धंति, पिणद्धित्ता दरमलय सुगंधिए गंधे पिणद्धंति । तते णं तं मेहं कुमारं गंथिम- वेढिम-पूरिमँसंजोतिमेणं चउब्विणं मल्लेणं कप्परुक्खगं पिव अलंकित विभूसियं करेंति । तते णं से सेणिए या कोडुंबियपुरिसे सदावेति, सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसन्निविद्वं लीलट्ठियसालभंजियागं हा मिग - उसम - तुरय- नर-मगर - विहग-वालग किन्नर - रुरु - सरभ- चमर- कुंजर - वणलय१० पउमलयभत्तिचित्तं घंटावलिमहुरमणहरसरं सुभं कंतं दरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं अंब्भुग्गयवइरवेतियापरिगयाभिरामं विज्जाहरजमलजंत जुत्तं पिव अच्चीसह स्समलणीयं रूवगसहस्सकलियं भिसमीणं भिब्भिसमीगं चैक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्घं तुरितं चवलं वेतियं पुरिससहस्स खचियंतकम्मं आगासफालिहसमप्पभं दिव्वं देवदूसजुयलं नियंसेति, नियंसेत्ता हारं पिणद्धेति, पिणद्वित्ता अद्धहारं पिणइ, एगावलिं पिणद्धेति, पिणद्धित्ता मुत्तावलिं पिणद्धेति, पिणद्धित्ता रयणावलिं पिणद्धेइ, पिणद्धित्ता एवं अंगयाई केऊराई कडगाई तुडियाई कडिमुत्तगं दसमुद्दाणंतगं वच्छतगं मुरविं कंठमुरविं पालंबं कुंडलाई चूडामणिं मउडं पिणद्धेइ, गंथिम-वेढिम-पूरिम-संघाइमेणं 'चडव्विहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकियविभूसियं करेइ, करिता दद्दरमलययसुगंध गंधिएहिं गायाइं भुखंडेइ, दिव्वं च सुमणदामं पिगद्धेइ २ ।” इति राजप्रभीयसूत्रे ॥ १. पिनद्धेति सं १ ला ३, एवमग्रेऽपि । विद्धिंति हे १ ॥ २ - ३. अत्र '२' इत्यनेन पिणद्धित्ता इति अभिप्रेतम् ॥ ४. अत्र 'एगावलिं पिद्धति, पिणद्वित्ता मुत्तावलिं पिद्धति, पिणद्वित्ता रयणावलिं पिद्धति' इत्यादिरूपेण '२' इत्यस्यार्थोऽभिप्रेत इति विभावनीयम् ॥ ५. दद्दर' १ । दृश्यतां पृ० ५१ टि०३ पं० १९ । " वाचनान्तरे पुनरिदमधिकं दद्दरमलयसुगंधिगंधहिं गायाई भुकुंति त्ति दृश्यते । तत्र च दर्दर - मलयाभिधानपर्वतयोः सम्बन्धिनः तदुद्भूतचन्दनादिद्रव्यत्वेन ये सुगन्धयो गन्धिताः गन्धवासाः ते तथा । अन्ये त्वाहुः - दर्दरः चीवराव - नद्धं कुण्डिकादिभाजन मुखम् तेन गालिताः तत्र पक्वा वा ये मलय त्ति मलयोद्भवत्वेन मलयजस्य श्रीखण्डस्य सम्बन्धिनः सुगन्धयो गन्धिताः गन्धास्ते तथा, तैः गात्राणि भुकुंडेंति चि उद्धलयन्ति” इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ ९३३ ॥ ६. सुगंधिगंधे २। सुगंध गंध सं १ ला ३ है ४ । दृश्यतामुपरितनं टिप्पणम् ॥ ७ संजोइमेणं हे २ | संघातमेणं सं १ ला ३ हेर्स ०४ | " सांयोगिकं यत् परस्परतो नालसंवातनेन संघात्यते " - अटी० ॥ ८. सुभकंत दरि हे १ विना ॥ ९. अब्भुवगय सं १ ला३ ॥ १०. मालिणीयं ० सं १ ला ३ है ४ ॥ ११. चक्खुल्लो' लो० हे १, ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy