SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २४] पढमे अज्झणे 'उक्खित्ते ' तणं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावक्कमणं सीहासणं रयावेंति, रयावित्ता मेहं कुमारं दोचं पि तच्चं पि सेयापीयएहिं कलसेहिं व्हावेंति, पहावित्ता पम्हलसूमालाए गंध कसाइयाए गायातिं लूहेंति, लूहित्ता सरसेणं गोसीसचंदणेणं गायातिं अणुलिंपंति, अणुलिंपित्ता नासानीसासवायवोज्झं जाव हंसलक्खणं पेडगसाडगं नियंसेंति, २ १. कासाई हे २ ॥ २. पडसाडगं हे १, २ ॥ ३. अत्र सर्वत्र '२' इत्यनेन 'नियंसित्ता', इत्यादिरूपः ' क्त्वा ' प्रत्ययान्तः प्रयोगोऽभिप्रेतः । अत्र हस्तलिखितादर्शेषु ईदृशाः पाठा उपलभ्यन्ते - नियंसेंति । २ हारं पिद्धति । २ अद्धहारं पिद्धति । एवं एगावलिं मुत्तावलिं कणगाव लिं रयणावलिं पालंबं पलंबं कडगाई तुडियाई केऊराई अंगयाई दसमुद्दियाणंतगं । कडिसुत्तयं । कुंडलाई चूडामणि रयणुक्कडं । मउडं पिद्धति । २ दिव्वं सुमणदामं विगद्धंति । २ दद्दरमलयसुगंधिगंधे पिद्धति - हे १ । गिंयसेंति । हारं पिणद्धंति [ २-३ ३ सं १ ला ३] भद्धहारं पिद्धंति । २ एवं एगावलिं [२- सं १ ला ३ विना ] मुत्तावलिं २ कणगावलिं २ रयणावलि २ [२नास्ति हे १ ख १ ] पालंबं २ [२- नास्ति खं १] पायपलंबं २ कडगाई २ [२ - नास्ति खं १ ] तुडिगा २ [२ - नास्ति खं १ सं १ ला ३] केऊराति २ [२ - नास्ति हे ३] अंगयातं २ दसमुद्दियातयं । २ [२-नास्ति ला २] कडिसुत्तयं २ [२- नास्ति खं १ हे ३, ४, सं १ ला३ ] कुंडलातिं चूडामणि (णी २ सं १ ला२, ३) रयणुक्कडं [ २- ला २] मउडं पिणद्धंति । २ दिव्वं सुमणामं पिद्धति । २ दद्दरमलयसुगंविए गंधे (गांध - सं १ ला ३) रिणति हे १ विना । “ पायपलंबं ति पादौ यावद् यः प्रलम्बतेऽलङ्कारविशेषः स पादप्रलम्बः । तुडियाई ति बाहुरक्षकाः, केयूराङ्गदयोर्यद्यपि नामकोशे बाह्राभरणतया न विशेषः, तथापीहाकारभेदेन भेदो दृश्यः । दशमुद्रिकानन्त के हस्ताङ्गुलि सम्बन्धि मुद्रिकादशकम् । सुमणदामं ति पुष्पमालां पिनह्यतः परिधत्तः । दर्दरः चीवरावनद्ध कुण्डिकादिभाजनमुखम् तेन गालितास्तत्र पक्वा वा ये मलय त्ति मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धास्तान् पिनह्यतः । हारादिस्वरूपं प्राग्वत् । " - अटी० । भगवती सूत्रे नवमे शतके त्रयस्त्रिंश उद्देशके जमालिप्रव्रज्यायामपीदृशं वर्णनं दृश्यते, तथाहि - "तए णं तस्स जमालिस्स खत्तियकुमारस्स अम्मापियरो दुच्चं पि उत्तरावकमणं सीहासणं यावेंति, दुपि उत्तरावक्कमणं सीहासणं रयावित्ता जमालिं खत्तियकुमारं सेयापीतएहिं कलसे हिं हार्णेति से० २ म्हसुकुमालाए सुरभीए गंधकासाइए गायाई लुहंति, सुरभीए गंधकासाइए गाया लहेत्ता सरसेणं गोसीस चंदणेणं गायाइं अणुलिंपति, गायाईं अणुर्लिपित्ता नासा निस्सासवायवोज्यं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियंतकम्मं महरिहं हंस लक्खणपडसाडगं परिहिंति, परिहित्ता हारं पिणद्वैति, २ अद्धहारं पिद्वैति, अ० पिणद्धित्ता एवं जहा सूरियाभस्स अलंकारो तहेव जाव चित्तं रयणसं कडुकडं मउडं पिद्धति, किं बहुणा ? गंथिम-वेढिम-पूरिम-संघातिमेणं चउत्रिहेणं मल्लेणं कप्परुवखगं पिव अलंकियविभूसि करेति " - भगवती० ९ । ३३ । ५७ | " एवं जहा सूरियाभस्स अलंकारो तहेव त्ति, स चैवम्-एगावलिं पिणद्धति, एवं मुत्तावलिं कणगावलिं रयणावलिं अंगयाई केऊराई कडगाई तुडियाई कत्ति दसमुद्दियाणंतयं वच्छसुत्तं मुरविं कंठमुरविं पालंं कुंडलाई चूडामणिं ति” – इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ । “तर णं से सूरिया भे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईए गायाइं लूहेति, लूहित्ता सरसेगं गोसीसचंदणेगं गायाइं अणुलिंपति, पित्तानासन सत्रायत्रोज्झं चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणग Jain Education International For Private & Personal Use Only ५१ www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy