SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू०२४पंडिग्गहगं च उवणेह, सयसहस्सेणं कासवयं सहावेह । तते णं ते कोडुबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हतुट्ठा सिरिघराओ तिण्णि सयसहस्सातिं गहाय कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पंडिग्गहगं च उवणेति, सयसहस्सणं कासवयं च सदावेंति । तते णं से कासवए तेहिं कोडुंबियपुरिसेहिं सदाविए समाणे हट्ट जाव हयहियए ण्हाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्पावेसातिं वत्थाई पवरपरिहिए अप्पमहग्याभरणालंकितसरीरे जेणेव सेणिए राया तेणेव उवागच्छति, उवागच्छित्ता सेणियं [रायं] करयल० अजलिं कडे एवं वयासी-संदिसह णं देवाणुपिँया ! जं मए करणिकं । तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहि णं तुम देवाणुप्पिया ! १० सुरभिणा गंधोदएणं णिक्के हत्थ-पाए पक्खालेहि, सेयाए चउँप्फलाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवन्ने णिक्खमणेपाओग्गे अग्गकेसे कप्पेहि । तते णं से कासवए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ट जाव हियए जाव पडिसुणेति, पडिसुणित्ता सुरभिणा गंधोदएणं हत्थ-पाए पक्खालेति, पक्खालित्ता सुद्धवत्थेणं मुहं बंधति, बंधित्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवजे णिक्खमणपाओग्गे १५ अग्गकेसे कप्पति । तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडगसाडएणं अग्गकेसे पडिच्छति, पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेति, पक्खालित्ता सरसेणं गोसीसचंदणेणं चचाओ दलयति, दलयित्ता सेयाए पोत्तीए बंधति, बंधित्ता रयणसमुग्गयंसि पक्खिवति, पक्खिवित्ता मंजूसाए पक्खिवति, पक्खिवित्ता हार-वारिधार-सिंदुवार-छिन्नमुत्तावलिप्पगासाई "अंसूणि विणिम्मुयाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-एस णं अहं मेहस्स कुमारस्स अब्भुदएसु य उँस्सवेसु य पसवेसु य तिहीसु य छणेसु य जण्णेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइ ति कट्ट उस्सीसामूले ठवेति । १. पडिग्गहं च हे २ सं१ ला३॥ २. तु? हे २॥ ३. गहं च हे १, ४ सं १ ला ३॥ ४. हटे खं१॥ ५. तेणामेव हे २ विना॥ ६. उवग' खं१॥ ७. यलमंज' हे २ विना ॥ ८. पियाए जं जे १॥ ९. इत आरभ्य उवागच्छित्ता [पृ० ५५५०१० पर्यन्तं पत्रद्वयं जे १ मध्ये नास्ति ॥ १०. तुमे हे १। तुन्भे सं १ ला ३ ॥ ११. चउप्पलए खं १॥ १२. पातोग्गे खं १॥ १३. लेह हे २॥ १४. परेणं विणएणं मेहस्स हे २॥ १५. लेति । सरसेणं हे २॥ १६. 'रभिन्नमुस १ ला ३॥ १७. हे २ विना-असूई हे १ । अंसुई हे १, २ विना॥ १८. माणी रोयमाणी कंदमाणी विलवमाणी एवं हे २। °माणी २ रोयमाणी २ कंदमाणी विलवमाणी एवं खं १॥ १९. उस° लो०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy