SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २७] पढमे अज्झयणे 'उक्खित्ते' २७. जदिवसं च णं 'मेहे कुमारे मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तस्स णं दिवसस्स पुव्वावरण्हकालसमयंसि समणाणं निग्गंथाणं आहारातिणियाए सेन्जासंथारएसु विभज्जमाणेसु मेहकुमारस्स बारमूले सेज्जासंथारए जाए यावि होत्था । तते णं समणा निग्गंथा पुन्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुओगचिंताए य उच्चारस्स य पासवणस्स य अतिगच्छमाणा य निग्गच्छमाणा ५ य अप्पेगतिया मेहं कुमारं हत्थेहिं संघर्टेति, एवं पाएहिं सीसे पोट्टे कायसि अप्पगेतिया ओलंडेंति, अप्पेगइया पोलंडेंति, अप्पेगतिया पायरयरेणुगुंडियं करेंति । ऐमहालियं च णं रयणिं "मेहे कुमारे णो संचाएति खणमवि अच्छि निमीलित्तए । तते णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झथिए जाव समुप्पजित्था—एवं खलु अहं सेणियस्स रण्णो पुत्ते धारिणीए देवीए अत्तए मेहे जाव संवणयाए, तं १० जया णं अहं अगारमैज्झावसामि तया णं मम समणा णिग्गंथा आँढायंति, परिजाणंति, सक्कारेंति, सम्माणेति, अट्ठाई हेअतिं पसिणातिं कारणाइं वागरणाई आतिक्खंति, इटाहिं कंताहिं वग्गूहिं आलवेंति, संलवेति । जप्पभितिं च णं अहं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभितिं च णं मम समणा निग्गंथा नो आढायंति जाव नो संलवेति । अदुत्तरं च णं मम समणा १५ णिग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव ऐमहालियं च णं रत्तिं नो संचाएमि अच्छि णिमिल्लावेत्तए । तं सेयं खलु ममें कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता १. मेहे अणगारे जे १ हे१॥ २. महा जे१ हे १ विना। “आहाराइगियाए ति यथारनाधिकतया यथाज्येष्ठमित्यर्थः"-अटी०॥ ३. मेहस्स अणगारस्स जे १ हे १॥ ४, दारमूले हे १, से १ ला३॥ ५. जाए नास्ति हे २१ जाए जाए जे १॥ ६. निगच्छ° जे १ सं १ लामू०३ विना॥ ७. मेहं अणगारं जे १ हे १॥ ८. सीसंसि हे१॥ ९. कायमि हे१॥ १०. अप्पेगतिया भोलंडंति एगे पोलंडति हे २॥ ११. हे २ विना-एवमहालियं हे १ । एयमहालियं सं १ ला ३ हे४ । एवहालियं खं१। एअमहालियं ला२। “एमहालियं च रयणि ति इति महतीं च रजनी यावदिति शेषः"-अटी०॥ १२. मेहे अणगारे जे १ हे१। “मेघकुमारो णो संचाएति त्ति न शक्नोति"-अटी०॥ १३. मेहस्स अणगारस्स जे १ हे १ ला ३॥ १४. "माध्यात्मिकः आत्मविषयश्चिन्तितः स्मरणरूपः प्रार्थितः अभिलाषात्मकः मनोगतः मनस्येववर्तते यो न बहिः स तथा संकल्पो विकल्पः समुत्पन्नः"-अटी०॥ १५. समणयाए हे २ विना॥ १६. मज्झं वसामि हे१जे१ | "अगारंगेहमध्यावसामि अधितिष्ठामि, पाठान्तरतः अगारमध्ये वसामि"-अटी० ॥ १७. “भाति आद्रियन्ते"-अटी०॥ १८. करणाई हे २॥ १९. तेमहा जे १ । एवंमहा हे १ । महा खमू० १, एमहा खंसं०१॥ २०. मझं खं१ हे २ विना। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy