SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २३] पढमं अज्झयणं 'उक्खित्ते' ४३ एंगसाडियउत्तरासंगकरणेणं, चक्खुफासे अंजलिपग्गहेणं, मणसो ऍगत्तीकरणेणं, जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्वुत्तो आदाहिणपदाहिणं करेति, करित्ता वंदति णमंसति, वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स णचासन्ने णातिदूरे सुस्सूसमाणे नमसमाणे पंजलियडे अभिमुहे विणएणं पज्जुवासति। तए णं समणे भगवं महावीरे मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मझगए विचित्तं धम्ममातिक्खति -जहा जीवा बझंति, मुच्चंति, जहा य संकिलिस्संति, धम्मकहा भाणियव्वा, जाव परिसा पडिगया। २३. तते णं से मेहे कुमारे समणस्स भगवतो महावीरस्स अंतिए धम्म सोचा र्णिसम्म हट्टतुढे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, करित्ता १० वंदति नमंसत्ति, वंदित्ता नमंसित्ता एवं वदासी-सद्दहामि णं भंते ! णिग्गंथं पावयणं, एवं पत्तियामि णं [भंते ! णिग्गंथं पावयणं], रोएमिणं [भंते ! णिग्गंथं पावयणं], अब्भुट्ठमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते !, तहमेयं भंते !, अवितहमेयं 'भंते !, इच्छितमेयं 'भंते !, इच्छितपडिच्छियमेयं भंते !, अभिरुड्यमेयं भंते ! जहेयं तुब्भे वदह, जं गवरिं देवाणुप्पिया अम्मापियरो आपुच्छामि, तओ १५ पच्छा मुंडे भवित्ताणं पव्वइस्सामि । अहासुहं देवाणुप्पिया ! मा पडिबंध" । तते णं से मेहे कुमारे समणं भगवं [महावीरं] वंदति णमंसति, वंदित्ता णमंसित्ता जेणामेव चाउग्घंटे आसरहे "तेणेव उवागच्छति, तेणेव उवागच्छित्ता चाउग्वंटं आसरहं दुरुहति, दुरुहित्ता महया भडचडगरपहकरेणं रायगिहस्स १. एगल्लसाडियं उत्तरासंगकरणेणं चक्खुफासेणं अंज° जे१॥ २. चक्खुप्फासे खं १ ॥ ३. एगत्तिकरणेणं खं १ विना। एगत्तीभावेणं जे १। "मनस एकत्वकरणेन एकाग्रत्वविधानेनेति भावः। क्वचिद् एगत्तिभावेणं ति पाठः, अभिगच्छतीति प्रक्रमः”-अटी० ॥ ४. पंजलिउडे जे १॥ ५. मभिमुहेणं वि हे २॥ ६. मझगयाए खं१॥ ७. जह जे १ विना ॥ ८. गिसम्मा हे १ विना॥ ९. हटतुट्टा खं१। हटतुट्ट हे ३, ४, लाम्०२॥ १०. आदाहिणपदाहिणं ला १ हे १,४॥ ११. भंते नास्ति जे १ से १ ला ३॥ १२. भंते नास्ति सं१ ला ३ विना ।। १३. 'भंते अभिरुइयमेयं भंते जहेयं तुम्भे वदह' इति पाठो हे २ मध्ये एव विद्यते, अन्यत्र तु तत्स्थानेभंते से जहेव तुब्भे वदह हेमू०१। से जहेव तुम्भे वइ जे १। भंते से जहेव तं तुब्भे वदह हेसं०१ ख १ हे ३, ४ ला १, २, ३॥ १४. णवरि खं १ विना ॥ १५. 'णुपिया हे १, २॥ १६. पव्वतिस्सामि जे १ सं१॥ १७. “मा पडिबंधं विघातं 'विधेहि विवक्षितस्य' इति गम्यम्" इति अटी० मध्ये एतदध्ययनान्ते वक्ष्यते॥ १८. मेहकु जे १॥ १९. तेणामेव उवागच्छइ तेणेव उवागच्छित्ता हे २। तेणामेव उवागच्छइ २ त्ता जे१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy