SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ४२ ц णायाम कहंगसुते पढमे सुयक्खंधे [सू० २२ गिरिजत्ता ति वा, जेण्णं एए उग्गा जाव एगदिसिं एगामिमुहा णिग्गच्छेति । ततेणं से कंचुइज्जपुरि से समणस्स भगवओ महावीरस्स गहियागमणपैवित्तीए मेहं कुमारं एवं वदासी—नो खलु देवाणुप्पिया ! अज्ज रायगिहे नयरे "इंदमहे इ वा जाव गिरिजत्ता इवा, जण्णं एए उग्गा जाव एगदिसिं एगाभिमुहा निग्गच्छंति । एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते, इह संपत्ते, इह समोसढे, इह चेव रायगिहे नगरे गुणसिलए चेतिए अहापडि ० जाव विहरति । तते णं से मेहे कुमारे कंचुइज्जपुरिसस्स अंतिए एयमहं सोचा णिसम्म हट्टतुट्टे को हुँ बियपुरिसे सहावेति, सद्दावेत्ता एवं वंदासी — खिप्पामेव चीउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवर्णेति, तते णं से मेहे पहाते जाव सव्वालंकारविभूतेि चाउग्घंटं आसरहं दुरूढे समाणे सकोरेंटमलदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरवंदपैरियालसंपरिवुडे रायगिहस्स नगरस्स मज्झंमज्झेणं निग्गच्छति, निग्गच्छित्ता जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति, उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्तातिछत्तं पैंडागातिपडागं विज्जाहरें चारणे जंभगे य १५ देवे ओवयमाणे उप्पयमाणे पासति, पासित्ता चाउरघंटाओ आसरहाओ पचोरुहति, पच्चोरुहित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा - सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दैव्वाणं अविउसरणयाए, १० १. प्रतिषु पाठाः - जणं एए उग्गा जाव खं १ ला२ । जं नं उग्गा जाव हे २। जओ णं उग्गा भोगा जाव सं १ ला १, ३ हे ३, ४ । जया णं बहवे उग्गा भोगा जाव जे १ । जभो णं बहवे उग्गा भोगा जाव हे १ मु० ॥ २. वित्तिए हे २ । “गहियागमणपवित्तीए परिगृहीतागमनप्रवृत्तिको गृहीतवार्त इत्यर्थः " - अटी० ॥ ३. मेहकुमारं जे १ ॥ ४. इंदमहेति वा खंदमहेति वा जणं २ | इंदमहे वि वा गिरिजत्ता इ वा जण्णं हे १ ॥ ५. कुमारे १ ला ३ विना नास्ति ।। ६. णिसम्मा सं १ ला३ ।। ७. वयासि जे १ ॥ ८. व भो देवाणुप्पिया चाउ मु० ॥ ९. चाउघंटं सं १ । एवमग्रेऽपि ॥ १०. दुरूहे सं १ ॥ ११. परिपाल' जे १ हे २ । 'महया इत्यादि, महद् यद् भटानां चटकरवृन्दं विस्तारवत्समूहः तल्लक्षणो यः परिवारः, तेन संपरिवृतो यः स तथा " - अटी० ॥ १२. उवर्ग खं १ ॥ १३. पडागाइयपडागं से १ ला ३ ॥ १४. चारण जंभए य देवे य भोव जे १ ॥ १५. जंभए हे २ विना ॥ १६. रुभइ २ त्ता जे १ ॥ १७. दव्वाणं विउस जे १ खंमू० १ । अचित्ताणं दव्वाणं भविउसरणयाए नास्ति सं १ लामू० ३ । " अचित्तानां द्रव्याणामलङ्कारवस्त्रादीनामव्यवसरणेन अव्युत्सर्गेण, क्वचिद् विभसरणाए त्ति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण उक्तं च-अवणेइ पंच ककुहाणि रायवरसभर्चिषभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ॥ " - अटी० ॥ (( Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy