SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ २८ णायाधम्मकहंगसुत्ते पढम सुयक्खंधे [सू०१६ मासेसु अतिकतेसु ततियमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउन्भवित्था—धन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वं जाव 'विणिंति, तए णं हं पुत्ता ! धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहिं य उवाएहिं य जाव उप्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियायामि, तुमं आगयं पिन ५ याणामि, तं एतेणं कारणेणं अहं पुत्ता! ओहय जाव 'झियायामि, तए णं से अभयकुमारे सेणियस्स रण्णो अंतिए एयमहूँ सोचा णिसम्म हँट्ट जाव हियए सेणियं रायं एवं वयासी-मा णं तुब्भे ताओ! ओहयमण जाव झियायह, अहण्णं तहा करिस्सामि जहा णं मम चुलमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सति ति कट्ट सेणिय रायं ताहिं इट्टाहिं १० कंताहिं जाव समासासेइ, तते णं सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे हठ्ठतुढे जाव अभयं कुमारं सक्कारेति संमाणेति, सक्कारेत्ता संमाणेत्ता पडिविसज्जेति। १६. तते णं से अभये कुमारे सकारियसम्माणियपडिविसज्जिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमति, पडिनिक्खमित्ता जेणामेव सए भवणे तेणामेव उवागच्छति, उवागच्छित्ता सीहासणे निसण्णे । तते णं तस्स अभयस्स १५ अयमेयारूवे अज्झथिए जाव समुप्पन्जित्था-'नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालदोहलमणोरहसंपत्तिं करित्तए नन्नत्थ दिव्वेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगतिए देवे महिडीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवण्णस्स ववगयमालावण्णगविलेवणस्स णिक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं पंगिण्हिता पुव्वसंगतियं देवं मणसीकरेमाणस्स विहरित्तए। तते णं पुन्वसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालमेहेसु डोहलं "विणेहिति ।' एवं संपेहेति, संपेहित्ता जेणेव पोसहसाला "तेणामेव उवागच्छति, उवागच्छित्ता पोसहसालं पमन्जति, पमजित्ता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता डब्भसंथारंगं दुरुहइ, दुरुहित्ता १.विणंति जे १॥२. हंता पुत्ता हे २॥ ३. जाव ठिइंवा भविंद जे १ दृश्यतां पृ० २६ पं०१८॥ ४. पि नास्ति हे १॥ ५. झियामि हे १,२,४ खं १ से १॥ ६. निसम्मा सं १ हे ४ ॥ ७. हट्टतुट्ठ जाव हियए ला१। हट्टतुढे जाव हयहियए जे १॥ ८. धयासि जे १ ॥ ९. सियाह सं१॥ १०. संस्त्ताजे १॥ ११. अभयकुमारे हे १॥ १२. सक्कारियसम्मागिए हे २ जे १ सं १ खं १ विना ॥१३. ण अण्णत्थ जे १॥१४. परिगिण्हित्ता जे १ ॥ १५. मणसि करे मु० ॥ १६. विणिहेइ जे १ । विणिहिह सं१॥ १७. तेणेवमेव खंमू०१॥ १८. रगं पडिलेहेह, पडिलेहित्ता डब्भसंथारगं दुरुहह मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy