SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पढमे अज्झयणे 'उक्खित्ते' अट्टममतं पगिण्हइ, पगिण्हित्ता पोसहसालाए पोसहिए बंभयारी जाव पुव्वसंगतियं देवं मणसीकरेमाणे २ चिट्ठति, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगतियस्स देवस्स आसणं चलति, तते णं पुव्वसंगतिए सोहम्मकप्पवासी देवे आसणं चलियं पासति, पासित्ता ओहिं पउंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था- ५ 'एवं खलु मम पुव्वसंगतिए जंबुद्दीवे दीवे भारहे वासे दाहिणभरहे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं पगिण्हेत्ताणं ममं मणसीकरेमाणे २ चिट्ठति, तं सेयं खलु ममं अभयस्स कुमारस्स अंतिए पाउन्भवित्तए । एवं संपेहेइ, संपेहित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति, समोहणित्ता संखेज्जाइं जोयणाई १० 'दंड निसिरति, "निसिरित्ता तंजहा-रयणाणं १ वइराणं २ वेरुलियाणं ३ लोहियक्खाणं ४ मसारगल्लाणं ५ हंसगन्माणं ६ पुलगाणं ७ सोगंधियाणं ८ "जोतीरसाणं ९ अंकाणं १० अंजणाणं ११ रयणाणं १२ जायसवाणं १३ अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६ अहाबायरे पोग्गले परिसाडेइ, परिसाडेता अहासुहुमे पोग्गले परिगिण्हति, परिगिण्हित्ता अभयकुमारमणुकंपमाणो १५ देवो पुन्वभवजणियनेहपीतिबहुमाणजायसोगो तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ धरणियलगमणतुरितसंजणितगमणपयारो वाँघुण्णितविमलकणगपयरगवडेंसग १. पोसहिए नास्ति सं १॥ २. मणसि करे मु०॥ ३. अभयस्स कु सं १ ख १॥ ४. पुश्वसंगवियस्स नास्ति जे १॥ ५. भोही जे १॥ ६. जाव उप्प खं १ हे १, २, ४ ला १, २, ३॥ ७. नामं हे २॥ ८. मम जे १ ॥ ९. तं सेयं मम खलु जे १॥ १०. दंडं उड्डू गिसरइ ला ३ ॥११. निसिरित्ता नास्ति मु०॥ १२. जोतिरसाणं सं १ । जोईसराणं हे २॥ १३. कंपेमागो जे१॥१४. पीईजे १। पीसिबहुमाणजायसोभो खं १ अटीपा । पिईबहुमाणजायसोहो हे २ | " पूर्वभवे पूर्वजन्मनि जनिता जाता या स्नेहात् प्रीतिः प्रियत्वम् , न कार्यवशादित्यर्थः, बहुमानश्च गुणानुरागः, ताभ्यां सकाशाजातः शोकः चित्तखेदो विरहसद्भावेन यस्य स पूर्वभवजनितस्नेहप्रोतिबहुमानजातशोकः, वाचनान्तरे पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभः, तत्र शोभा पुलकादिरूपा" -अटी० ॥ १५. °बहुमाणे जायसं १ ला ३ लासं० १ हे ४ ॥ १६. "धरणीतलगमनाय भूतलप्राप्तये त्वरितः शीघ्रं संजनितः उत्पादितो गमनप्रचारो गतिक्रियाप्रवृत्तिर्येन स तथा, वाचनान्तरे धरणीतलगमनसंजनितमनःप्रचार इति प्रतीतमेव"-अटी०॥ १७. “ वाचनान्तरे पुनरेवं विशेषगत्रयं दृश्यते-वावुलियविमलकणगपयरगवडेंसगपकंपमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गउन्गिण्णपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिसगिजो...... अणेगमणिकणगरयणपहकरपरिमंडियभागभत्तिवित्तविगिउत्तगमणगुणजणियखोलमाणवरललितकुंडलुजलियमडियभाभरणजणियसोभो...गयजलमलविमलदसणविरायमाणरूवो”–अटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy