________________
१०]
पढमं अज्झयणं 'उक्खित्ते' रायहंससरिसाए गतीए जेणामेव 'सेणिए राया तेणामेव उवागच्छति, उवागच्छित्ता सेणियं रायं ताहिं इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं संस्सिरीयाहिं हिययगमणिजाहिं हिययपल्हायणिजाहिं मियमहुररिभियगंभीरसस्सिरीयाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेति, पडिबोहेत्ता सेणिएणं रण्णा अब्भणुन्नाया समाणी णाणामणिकणगरयणभत्तिचित्तंसि ५ भदासणंसि णिसीयति, णिसीइत्ता आँसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु सेणियं रायं एवं वंयासी__ एवं खलु अहं देवाणुप्पिया! अज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए जीव नियगवयणमइवयंतं गयं "सुमिणे पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! 'ओरालियस्स कल्लाणस्स सिवस्स धन्नस्स मंगलस्स जाँव १.. सुमिणस्स के मन्ने कलाणे फलवित्तिविसेसे भविस्सति ।
१०. तते णं सेणिए राया धारिणीए देवीए अंतिए एयमढे सोचा निसम्म हतुट्ठ जाव "हियए धाराहयनीवसुरभिकुसुमचुंचुमालइयतणू सवियरोमकूवे तं सुमिणं ओगिण्हति, ओगिण्हित्ता ईहं पविसति, पविसित्ता अप्पणो साभाविएणं मइपुवएणं बुद्धिविण्णाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति, करित्ता धारिणिं १५
१. °सरिसीए हे २ लासं०३ हेसं०४। “असंभ्रान्तया अस्खलन्त्या अविलम्बितया अविच्छिन्नया राजहंससरिसाए त्ति राजहंसगमनसदृश्या गत्या"-अटी०॥ २. से सेणिए मु०॥ ३. गच्छद ते २ त्ता सं १ ला ३। एतदनुसारेण “गच्छइ, तेणामेव उवागच्छित्ता इति सम्पूर्णः पाठः॥ ४,५. सस्सिरियाहिं हे २॥ ६. गिरियाहिं खं २। वग्गूहिं सं१॥ ७. असत्या खं१। "माश्वस्ता गतिजनितश्रमापगमात्”-अटी०॥ ८. सेणियरायं सं१ ला३॥ ९. वदासि हे ३१ वयासि खं २॥ १०. °वट्टीए ला ३ विना।। ११. दृश्यतां पृ० ९५०५॥ १२. सिमिणे हेमू०३ ख १॥ १३. उरालस्स ला १॥ १४. सिमिणस्स खं १ हे २ हेमू०३॥ १५. अत्र यावच्छब्देन सस्सिरीयस्स महा इति पाठो ग्राह्यो भाति । दृश्यतां पृ० १०५०६॥ १६. कल्लाणफल° खं १ सं १ हेमू०२। "के मन्ने(किम्मन्ने खं१)त्यादि, को मन्ये कल्याणः (ण जे १) फलवृत्तिविशेषो भविष्यति । इह 'मन्ये' इति वितर्कार्यो निपातः।"-अटी० ॥ १७. हह जाव खं१॥ १८. हिययंमि धारा' हे १। हिययंति तं सुमिगं सं १ ला ३, हिययंमि तं सुमिणं ला२। 'धारा...रोमकूवे' इति पाठः सं १ ला २ लामू०३ मध्ये नास्ति । “सोच्च त्ति श्रुत्वा श्रवणतः निशम्य अवधार्य हृष्टतुष्टो यावद् विसर्पद्धृदयः। तथा वाचनान्तरे पुनरिह राज्ञी(राज्ञो-सं १)वर्णके बेदमुपलभ्यते-धाराहयनीवसुरभिकुसुमचुंचुमालइयतणू उसवियरोमकूवे ति"-अटी० । अटी० अनुसारेण हियए तं सुमिणं इति पाठ एकस्यां वाचनायामासीत् । वाचनान्तरे तु धारा...रोमकूवे इति पाठोऽप्यासीत् ॥ १९. " उसविय त्ति उत्सृता रोमकूपा रोमरन्ध्राणि यस्य स तथा"-अटी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org