SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू० १० देविं ताहिं जाव हिययपल्हायणिजाहिं मिउमहुररिभितगंभीरसस्सिरीयाहि वग्गृहिं अणुवूहमाणे अणुवूहमाणे एवं वयासी ओराले णं तुमे देवाणुप्पिए ! सुमिणे दिटे, कल्लाणे णं तुमे देवाणुप्पिए ! सुमिणे दिटे, धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए ! सुमिणे दिडे आरोग्गतुहिँदीहाउयकल्लाणमंगलकारए णं तुमे देवाणुप्पिए सुमिणे दिटे, अत्थलाभो ते देवाणुप्पिए !, पुत्तलाभो ते देवाणुप्पिए !, सोक्खलामो ते देवाणुप्पिए !, रज्जलाभो ते देवाणुप्पिए !, भोगलाभो ते देवाणुप्पिए !, एवं खैलु तुम देवाणुप्पिए नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य रातिदियाणं "वितिकंताणं अहं कुलकेउं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं </कुलवित्तिकरं » कुलणंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकर सुकुमालपाणिपायं जाव दारयं पयाहिसि । से वि य णं दारए उम्मुक्कघालभावे "विष्णयपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विकंते वित्थिण्णविपुलबलवाहणे रजवती राया भविस्सति, तं ओराले णं तुमे "देवाणुप्पिए १. सस्सिरियाहिं हे २॥ २. वग्गूहिं नास्ति से १॥ ३. सिमिणे खं१ हे २॥ ४. सिमिणे खं १ हेमू०३ ॥ ५. सिवे धन्ने मु०॥ ६. प्रतिषु पाठा:- देवाणुप्पिए ला २। देवा सुमिणे ला ३। देवी सुमिणे ला ३ विना। ७. तुट्ठी ला३ विना॥ ८. दीहाउकल्लाण' ला ३ हे ३॥ ९. मंगल से १ हे २ ला ३ विना॥ १०. देवी हे २। देवि खं१॥ ११. अत्र सं१ ला३ अनुसारेण मूले पाठः स्वीकृतः। हस्तलिखितादर्शेष्वत्र विविधाः पाठाःलाभो य ते (लाभो ते-ला ३) देवाणुप्पिए पुत्तलाभो ते देवाणुपिए सोक्खलाभो रजलाभो भोगलामो ते देवाणुप्पिए सं १ ला३। लाभो दे०॥ पुत्तलाभो दे०॥ रजलाभो दे०॥ भोगलाभो दे० ॥ सोक्खलाभो दे०॥ ला२। लाभो ते देवा(लाभो देवा-खं १)णुप्पिए पुत्तलाभो ते देवाणुप्पिए रजलाभो भोगलामो ते देवाणुप्पिए खं१ ला१ हे ४ । लामो ते देवाणुप्पिए पुत्तलाभो ते देवाणुप्पिए रजलाभो भोगसोक्खलाभो ते देवाणुप्पिए हे ३ । °लाभो ते देवाणुप्पिए पुत्तलाभो ते देवाणुप्पिए रजलाभो ते देवाणुप्पिए भोगलाभो ते देवाणुप्पिए हे २॥ १२. खलु तुमे खं१। खलु तं से १ ला २ लामू०३, खलु तुमंलासं०३॥ १३. वीतिकंताणं खं १ । वीईकंताणं सं १ ला३॥ १४. “कुलकेस्वादीन्येकादश पदानि, तत्र केतुः चिह्न धज इत्यर्थः, केतुरिव केतुरद्भुतभूतत्वात् , पाठान्तरेण कुलहेउं कुल कारणम्"-अटी० ॥ अटी० अनुसारेण अत्र एकादश पदानि, कुलवित्तिकर इति पाठान्तरापेक्षया तु द्वादश पदानि भवन्ति ॥ १५. कुलवित्तिकर इति पाठो हे २ मध्ये नास्ति । “कीर्तिकरः ख्यातिकरः, क्वचिद् वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च निर्वाहः"-अटी०॥ १६. कुलपायवं कुलाधारं सं१ ला३॥ १७. °वडण हे २॥ १८. दृश्यतां तृतीयं परिशिष्टम् ॥ १९. इतो जे १ इत्यस्य प्रारम्भः।। २०. °विण्णाय जे १ हेसं० ३। "विण्णयपरिणयमेत्ते ति विज्ञकः परिणतमात्रश्च कलादिष्विति गम्यते ।"-अटी०॥ २१. देवी ला २ जे १ विना । देवि जे १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy