SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू०९सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणग-रूय-बूर-णवणीयतुलफासे पुन्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी एगं महं सत्तस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पोसित्ताणं पडिबुद्धा। ___ तते णं सा धारिणी देवी अयमेयारूवं ओरॉलं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महासुमिणं पासित्ताणं पडिबुद्धा समाणी हट्टहा चित्तमाणंदिया पीतिमणा परमसोमणंसिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुप्फगं पिर्व समूसवियरोमकूवा तं सुमिणं ओगिण्हति, ओगिण्हित्ता सयणिज्जाओ उद्वेति, उद्वेत्ता पायपीढातो पचोरुहति, पचोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए १. °समयंमि खं १ ॥ २. “वाचनान्तरे त्वेवं दृश्यते-जाव सोहं सुविणे पासित्ताणं पडिबुद्धा । तत्र यावत्करणादिदं द्रष्टव्यम्-एकं च णं महंत पंडरयं धवलयं सेयं... संखउल-विमलदहि-घणगोखीर-फेण-रयणिकरपगासं शङ्ककुलस्येव विमलन इव घनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः प्रभा यस्य स तथा, तम् , अथवा हार-रजत-खीरसागर-दगरय-महासेलपंडरतरोरुरमणिज्जदरिसणिजं ... थिरलट्ठपउट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदादाविडंबियमुहं ... परिकम्मियजञ्चकमलकोमलमाइयसोहंतल?उई ... रत्तुप्पलपत्तमउयसुकुमालतालु निल्लालियग्गजीहं ... महुगुलियभिसंतपिंगलच्छं ... मूसागयपवरकणयतावियावत्तायंतवट्टतडवियविमलसरिसनयणं...वृत्ते च तदिते च विवृते (विवृत्ते-जे १) विमले च सदृशे च समाने नयने यस्य स तथा तम्, अत्र च 'वट्टतड्डु' इत्येतावदेव पुस्तके दृष्टम् , संभावनया तु 'वृत्ततति' इति व्याख्यातमिति, पाठान्तरेण तु वट्टपडिपुण्णपसत्थनिमहुगुलियपिंगलच्छं ...विसालपीवरभमरोरुपडिपुण्णरिमलखधं ... पडिपुण्णसुजायखधं ... मिदुविसदसुहुमलक्खणपसस्थवित्थिण्णकेसरसढं...अथवा निम्मलवरकेसरधरं...ऊसियसुनिम्मियसुजायअप्फोडियनंगूलं ...लीलायंत...जभायंतं...गगगतलामो मोवमयाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ताणं पडिबुद्ध ति"-अटी०॥ ३. उरालं ला २, ३॥ ४. चित्त हे। "हृष्टतुष्टा अत्यर्थ तुष्टा, अथवा हृष्टा विस्मिता, तुष्टा तोषवती चित्तमाणंदिय त्ति चित्तेन आनन्दिता आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतत्वात्"-अटी०॥ “हतुट्टचित्तमाणंदिए त्ति हृष्टतुष्टमत्यर्थ तुष्टम् , हृष्टं वा विस्मितं तुष्टं च सन्तोषवत् चित्तं मनो यत्र तत्तथा तद्, हृष्टतुष्टचित्तं यथा भवति एवम् आनन्दितः ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ २।१६८९ ।। ५. पीइमणा हे २ विना । पीईमणा सं १ ला ३ ॥ ६. खं १ विना सिया सं १ ला १, लों० २, ३ हे १, २, ३, ४ । “परमसोमण(ण—ला १ लों० )सिया परमं सौमनस्यं संजातं यस्याः सा परमसौमनस्यिता"-अटी। ७. कलंबु हे २॥ ८. पिय से १ ला ३॥ ९. समूससिय° सं १ ला३॥ १०. उद्येति २ हे २ विना । अभुन्टेति २ हे २ । हे २ अनुसारेण 'भन्भुटेति, अब्भुढेत्ता' इति पाठोऽत्र भवेत् । ११. °रुभइ २ सं २ हे २, ३। एतदनुसारेण 'पञ्चोरुभइ, पञ्चोरुभित्ता' इति पाठोऽत्र ज्ञेयः । “पञ्चोरुहइ त्ति प्रत्यवरोहति"-अटी०॥ १२. अवलं खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy