SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ णायाधम्मकहंगसुत्ते पढमे सुयक्खंधे [सू०२२. तीसे णं चंपाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए पुण्णभद्दे नाम चेतिए होत्था, वण्णओ। खी, खंर खं३ इति सङ्केतिता अत्र । किन्त्वेतेषु क्वचित् प्रारम्भिकपत्राणि न सन्ति त्रुटितानि वा सन्ति, क्वचिद् अन्त्यपत्राणि न सन्ति, पञ्चषा एवादः परिपूर्णाः। जे, जेर, जे३, लों. एते जेसलमेरस्था आदर्शाः, लों= जेसलमेरस्थलोंकागच्छीयग्रन्थभाण्डागारसत्क आदर्शः। हे, हे२, सं1, सं२ एते पाटणनगरे श्रीहेमचन्द्राचार्यजैनशानमन्दिरे विद्यमाना आदर्शाः, सं०= पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानः' संघवीपाडानो भंडार 'सत्क आदर्शः खी, खं२, खं३ एते खम्भातनगरे श्रीशान्तिनाथतालपत्रीयग्रन्थभाण्डागारे विद्यमाना आदर्शाः। एतेषु जे, जेर, लों०, हे, सं., सं२, खी, खं२, खं३ मध्ये मूलं टीका चेत्युभयं वर्तते, जे३ मध्ये केवला टीका वर्तते, हे२ मध्ये केवलं मूलसूत्रं वर्तते । New Catalogue of Sanskrit and Prakrit Manuscripts JESALMER COLLECTION अनुसारेण जेक्रमाङ्कः१७, जेर क्रमाङ्कः १८, जे३ क्रमाङ्कः १९| पाटणनगरस्थभीहेमचन्द्राचार्यजैनशानमन्दिरग्रन्थसून्यनुसारेण हे? = ज्ञाताधर्मकथाङ्गसूत्रम् पत्र १-१४४, शाताधर्मकथाङ्गटीका संपूर्णा, पत्र १-१२२, हे२=ज्ञाताधर्मकथाङ्गसूत्र अपूर्ण, पत्र १८३, डाबडो ७४, पोथी ८७। श्रीहेमचन्द्राचार्यनज्ञानमन्दिरप्रकाशित संघवीपाडा भंडार 'ग्रन्थसूच्यनुसारेण संश=पेटी नंबर ६, संर= पेटीनंबर ४२ मध्ये वर्तमानो ग्रन्थ इति च ज्ञेयम् । Catalogue of Palm-leaf Manuscripts in the Santinātha Jain Bhandara, Cambay अनुसारेण खा= क्रमाङ्कः १२, खंर क्रमाङ्क: ११, खं३= क्रमाङ्कः १३ इति ज्ञेयम् । एतेभ्योऽन्येऽपि पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे, महमदाबादनगरे च लालभाईदलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे विद्यमानाः कागदपत्रोपरि लिखिता आदर्शा उपयुक्ता अत्र, तेषां त्वत्र हे३, हे४, ला, २ इत्यादिसंज्ञा शातव्याः। आगमोदयसमित्या संवत् १९७५ वर्षे प्रकाशितः मु०- मुद्रितः] आदर्थोऽप्यत्र क्वचिदुपयुक्तः पाठान्तरनिर्देशे। संशोधने खं१ जे१ सं१ हे१,२,३,४ ला१,२,३ आदर्शा अत्रोपयुक्ता मुख्यतया। अन्ये तु क्वचित् क्वचिदुपयुक्ताः। भटी०=अभयदेवसूरिविरचिता टीका इत्यर्थो ज्ञेयः॥ २. नामं सं २॥ ३. नगरी होत्था वण्णतो लों॥ ४. अयं वर्णकः अभयदेवसूरिविरचितायां टीकायाम मोपपातिकसूत्रे च दृश्यते, दृश्यतां तृतीय परिशिष्टम् ॥ १. अयं वर्णकः अभयदेवसूरिविरचितायां टीकायाम् औपपातिकसूत्रे च दृश्यते, दृश्यतां तृतीयं परिशिष्टम्॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy