SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्री ऋषभदेवस्वामिने नमः॥ श्री शङ्केश्वरपार्श्वनाथाय नमः॥ णमोत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥ श्री गौतमस्वामिने नमः॥ श्री सद्गुरुदेवेभ्यो नमः॥ पंचमगणहरभयवसिरिसुहम्मसामिविरइयं छट्ठमंगं णायाधम्मकहाओ [पढमो सुयक्खंधो] [पढमं अज्झयणं 'उक्खित्ते'] ॥ ॐ नमः सर्वज्ञाय ॥ १. ते णं काले णं ते णं समए णं चंपा णाम णयरी होत्था, वण्णओ। १. अत्रेदमादाववधेयम्-अस्य ज्ञाताधर्मकथाङ्गसूत्रस्य संशोधने पाटण-खम्भात-जेसलमेरस्थजैनअन्यभाण्डागारेषु विद्यमानाः तालपत्रोपरि लिखिताः प्रायः सर्वेऽपि सूत्रादर्शा अभयदेवसूरिविरचितटीकादर्शाश्च उपयुक्ता अस्माभिः, एते च जे१, जे२, जे३, लो०, हे, हे२, सं१, सं२, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001021
Book TitleAgam 06 Ang 06 Gnatadharma Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1990
Total Pages737
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Story, Literature, & agam_gyatadharmkatha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy