SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ९७७ १० सु०४-२५] संठाणे पडुश्च विविहा परूवणां [सु. ११-२१. सत्तसु नरयपुढवीसु सोहम्माइकप्पेसु गेवेज-अणुत्तरविमाणेसु ईसिपब्भाराए य पुढबीए पंचण्हं संठाणाणं अणंतत्तं] ११. इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेज्जा, असंखेजा, अणंता ? गोयमा ! नो संखेज्जा, नो असंखेजा, अणंता। १२. वट्टा णं भंते ! संठाणा किं संखेजा० १ एवं चेव । १३. एवं जाव आयता। १४. सक्करप्पभाए णं भंते ! पुढवीए परिमंडला संठाणा० १ एवं चेव। १५. एवं जाव आयता। १६. एवं जाव अहेसत्तमाए। .. १७. सोहम्मे णं भंते ! कप्पे परिमंडला संठाणा० १ एवं चेव। १८. एवं जाव अचुते। १९. गेविजविमाणाणं भंते ! परिमंडला संठाणा० १ एवं चेव । २०. एवं अणुत्तरविमाणेसु। २१. एवं ईसिपब्भाराए वि। . [सु. २२-२७. पंचसु परिमंडलाईसु जवमज्झेसु संठाणेसु परोप्परं अणतत्तपरूवर्ण] २२. जत्थ णं भंते ! एगे परिमंडले संठाणे जंवमझे तत्थ परिमंडला संठाणा किं संखेज्जा, असंखेज्जा, अणंता ? गोयमा ! नो संखेज्जा, नो असंखेज्जा, अणंता। २३. वट्टा णं भंते! संठाणा किं संखेजा, असंखेजा० १ एवं चेव। २४. एवं जाव आयता। २५. जत्थ णं भंते! एगे बट्टे संठाणे जवमझे तत्थ परिमंडला संठाणा० १ एवं चेव; वट्टा संठाणा० १ एवं चेव । १. “जवमझे त्ति यवस्येव मध्यं-मध्यभागो यस्य विपुलत्वसाधर्म्यात् तद् यवमध्यं-यवाकारम्" १५ २० । अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy