SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ [स०२५ उ०३ वियाहपण्णत्तिसुत्तं २६. एवं जाव आयता। २७. एवं एकेकेणं संठाणेणं पंच वि चारेयव्वा । [सु. २८-३६. सत्तनरयपुढवि-सोहम्माइकप्प-गेवेज-अणुत्तरविमाणइसीपब्भारपुढविगएसु पंचसु जघमज्झेसु संठाणेसु परोप्परं अणवत्तपरूवणं] २८. जत्थ णं भंते! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेजा० पुच्छा । गोयमा! नो संखेजा, नो असंखेजा, अणंता। २९. वट्टा णं भंते ! संठाणा किं संखेजा०१ एवं चेव । ३०. एवं जाव आयता। ३१. जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडला संठाणा किं संखेज्जा० पुच्छा। गोयमा ! नो संखेजा, नो असंखेज्जा, अणंता। ३२. वट्टा संठाणा एवं चेव। ३३. एवं जाव आयता। ३४. एवं पुणरवि एकेकेणं संठाणेणं पंच वि चारेतव्वा जहेव हेडिल्ला जाव आयतेणं । ३५. एवं जाव अहेसत्तमाए। ३६. एवं कप्पेसु वि जाव ईसीपन्भाराए पुढवीए। [सु. ३७-४१. पंचसु संठाणेसु पएसओ ओगाहओ य निरूवणं] ३७. वैट्टे णं भते ! संठाणे कतिपएसिए, कतिपएसोगाढे पन्नत्ते ? १. मातता ला ४॥ २. "बट्टे णं इत्यादि। अथ परिमण्डलं पूर्वमादावुक्तम्, इह तु कस्मात् तत्त्यागेन वृत्तादिना क्रमेण तानि निरूप्यन्ते? उच्यते-वृत्तादीनि चत्वार्यपि प्रत्येकं समसंख्यविषमसंख्यप्रदेशानि, अतः तत्साधर्म्यात् तेषाम् पूर्वमुपन्यासः; परिमण्डलस्य पुनरेतदभावात् पश्चात् ; विचित्रत्वाद् वा सूत्रगतेः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy