SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ९५६ ५ वियाहपण्णत्तिसुतं [स० २४ उ० २१ एगा पहलेस्सा, सेसाणं एगा सुक्कलेस्सा । वेदे - नो इत्थिवेदगा, पुरिसवेदगा, नो नपुंसगवेदगा । आउ - अणुबंधा जहा ठितिपदे । सेसं जहेव ईसाणगाणं । काय संवेहं च जाणेज्जा । सेवं भंते ! सेवं भंते! ति० । [ एकवीसइमो मणुस्स उद्देसओ] [सु. १. गई पहुच मणुस्स उववायनिस्वर्ण ] १. मणुस्सा णं भंते ! कओहिंतो उववज्जंति ? किं नेरइए हिंतो उववज्जंति जाव देवेहिंतो उवव० १ गोयमा ! नेरइएहिंतो वि उववज्जंति, एवं उववाओ १० जहा पंचेंदियतिरिक्खजोणिउद्देसए ( उ० २० सु० १-२ ) जाव तैमापुढविनेरइएहिंतो वि उववज्रंति, नो अहेसत्तमपुढविनेरइएहिंतो उवव० । २० ॥ २४ सते वीसतिमो उद्देसओ ॥ [सु. २-४ मणुस्सउव अंतम्मि रयणप्पभाइत माप अंत पुढविने रइयम्मि उबवाय परिमाणा हवीसइदार परूवणं] २. रयणप्पभपुढविनेरइए णं भंते ! जे भविए मणुस्सेसु उवव० से णं १५ भंते ! केवतिकाल० १ गोयमा ! जहन्नेणं मासपुहत्तट्ठितीएस, उक्कोसेणं पुव्वकोडि आउएसु । ३. अवसेसा वत्तव्वया जहा पंचिंदियतिरिक्खजोणिएसु उववज्जंतस्स तहेव, नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जंति, जहा तर्हि अंतोमुहुत्तेहिं तहा इहं मासपुहत्तेहिं संवेहं करेज्जा | सेसं तं चैव । ४. जहा रयणप्पभाएँ तहा सक्करप्पभाए वि वत्तव्वया, नवरं जहन्नेणं वासपुहत्तद्वितीएसु, उक्कोसेणं पुव्वकोडि० । ओगाहणा-लेस्सा-नाण-ट्ठिति अणुबंधसंवेहनाणत्तं च जाणेज्जा जहेव तिरिक्खजोणियउद्देसए ( उ० २०सु० ८-९) एवं जाव तैमापुढविनेरइए । १. दृश्यतां 'पण्णवणासुत्तं भाग १' ग्रन्थे पृ० १३१, सू० ४१७-२२ ॥ २. वज्जंति, वेवेहिंतो वि उव०, एवं मु० ॥ ३ तमपु° जे० जं० ला ४ ॥ ४. ए वत्तन्वया तहा मु० ॥ ५. तमपु° जे० जं० ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy