________________
पारमाणा
सु० ५०-६५] तिरिक्खजोणिओववजंतेसु देवेसु उववायाइदाराई [सु. ५८-६०. पंचेंदियतिरिक्खजोणियउपवजंतेसु जोतिसियदेवेसु उपवाय
परिमाणाइवीसइदारपरूषणं] ५८. जदि जोतिसिय० उववातो तहेव जाव
५९. जोतिसिए णं भंते ! जे भविए पंचेंदियतिरिक्ख० एस चेव वत्तव्वया जहा पुढविकाइयउद्देसए। भवग्गहणाई नवसु वि गमएसु अट्ठ जाव ५ कालाएसेणं जहन्नेणं अट्ठभागपलिओवमं अंतोमुत्तमन्भहियं, उक्कोसेणं चत्तारि पलिओवमाई चउहिं पुन्वकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाइं; एवतियं०।
६० एवं नवसु वि गमएसु, नवरं ठिति संवेहं च जाणेज्जा। [सु. ६१-६२. वैमाणियदेवे पडुच्च पंचेंदियतिरिक्खजोणियउपवायनिरूवणं] १०
६१. जदि वेमाणियदेवे० किं कप्पोवग०, कप्पातीतवेमाणिय० १ गोयमा ! कप्पोवगवेमाणिय०, नो कप्पातीतवेमा० ।
६२. जदि कप्पोवग० जाव सहस्सारकप्पोवगवेमाणियदेवेहितो वि उववनंति, नो आणय जाव नो अचुयकप्पोवगवेमा०। [सु. ६३-६५. पंचेंदियतिरिक्खजोणियउववञ्जतेसु सोहम्माइसहस्सारदेव- १५
पर्जतेसु उववाय-परिमाणाइवीसइदारपरूवणं] ६३. सोहम्मदेवे णं भंते ! [ग्रं० १३०००] जे भविए पंचेंदियतिरिक्खजोणिएसु उववजित्तए से णं भंते ! केवति० १ गोयमा ! जहन्नणं अंतोमुहुत०, उक्कोसेणं पुव्वकोडिआउएसु। सेसं जहेव पुढविकाइयउद्देसए नवसु वि गमएसु, नवरं नवसु वि गमएसु जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भव- २० ग्गहणाई। ठितिं कालादेसं च जाणेजा।
६४. एवं ईसाणदेवे वि।
६५. एवं एएणं कमेणं अवसेसा वि जाव सहस्सारदेवेसु उववातेयव्वा, नवरं ओगाहणा जहा ओगाहैणसंठाणे । लेस्सा-सणंकुमार-माहिंद-बंभलोएसु १. सारो दे जे० ज० ला ४ ॥ २. दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते ‘पण्णवणासुत्त भाग १' ग्रन्थे पृ० ३४१, सू० १५३२ [५] ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org