SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ९५४ वियाहपण्णत्तिसुत्तं [स० २४ उ०२० ५०. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं तिपलिओवमा, उक्कोसेण वि तिपलिओवमा। एस चेव लद्धी जहेव सत्तमगमे। भवाएसेणं दो भवग्गहणाई। कालाएसेणं जहन्नेणं तिन्नि पलिओवमाई पुवकोडीए अब्भहियाई, उक्कोसेण वि तिण्णि पलिओवमाइं पुवकोडीए अब्भहियाइं; एवतियं०। [नवमो ५ गमओ]। [सु. ५१. देवे पडुच्च पंचेंदियतिरिक्खजोणियउववायनिरूवणं] ५१. जदि देवेहिंतो उवव० किं भवणवासिदेवेहिंतो उवव०, वाणमंतर०, जोतिसिय०, वेमाणियदेवेहिंतो० १ गोयमा ! भवणवासिदेवे० जाव माणियदेवे०। [सु. ५२-५५. पंचेंदियतिरिक्खजोणियउवषजतेसु भवणवासिदेवेसु __ उपवाय-परिमाणाइवीसइदारपरूनणं] ५२. जदि भवणवासि० किं असुरकुमारभवण० जाव थणियकुमारभवण० ? गोयमा ! असुरकुमार० जाव थणियकुमारभवण । ५३. असुरकुमारे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववन्जित्तए से णं भंते ! केवति० ? गोयमा ! जहन्नेणं अंतोमुहुत्तद्वितीएसु, १५ उक्कोसेणं पुव्वकोडिआउएसु उवव० । असुरकुमाराणं लद्धी नवसु वि गमएसु जहा पुढविकाइएसु उववन्जमाणस्स एवं जाव ईसाणदेवस्स तहेव लद्धी । भवाएसेणं सव्वत्थ अट्ठ भवग्गहणाई उक्कोसेणं, जहन्नेणं दोन्नि भव०। ठिति संवेहं च सव्वत्थ जाणेजा। ५४. नागकुमारे णं भंते ! जे भविए० ? एस चेव वत्तव्वया, नवरं २० ठिति संवेधं च जाणेजा। ५५. एवं जाव थणियकुमारे । [सु. ५६-५७. पंचेंदियतिरिक्खजोणियउववजंतेसु वाणमंतरदेवेसु उववाय परिमाणाइवीसइदारपरूवणं] ५६. जदि वाणमंतरे० किं पिसाय० १ तहेव जाव ५७. वाणमंतरे णं भंते ! जे भविए पंचेंदियतिरिक्ख० १ एवं चेव, नवरं ठितिं सवेहं च जाणेजा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy