SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ९५७ सु०१-१३] मणुस्सउववज्जतेसु नेरइयाईसु उववायाइदाराई [सु ५-१२. मणुस्सउववर्जतेसु तेउ-वाउवञ्जएगिदिय-विगलिंदिय-पंचेंदियति रिक्खजोणिय-मणुस्सेसु उपवाय-परिमाणाइवीसइदारपरूषणं] ५. जति तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो उववज्नंति, जाव पंचेंदियतिरिक्खजोणिएहिंतो उवव० १ गोयमा ! एगिदियतिरिक्ख० भेदो जहा पंचेंदियतिरिक्खजोणिउद्देसए (उ० २० सु० ११) ५ नवरं तेउ-वाऊ पडिसेहेयव्वा। सेसं तं चेव जाव ६. पुढविकाइए णं भंते ! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवति०१ गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उवव०। ७. ते णं भंते ! जीवा०१ एवं जा चेव पंचेंदियतिरिक्खजोणिएसु उववज्ज- १० माणस्स पुढविकाइयस्स वत्तव्वया सा चेव इह वि उववजमाणस्स भाणियव्वा नवसु वि गमएसु, नवरं ततिय-छट्ट-णवमेसु गमएसु परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संज्जा उवववज्जति। ८. जाहे अप्पणा जहन्नकालद्वितीओ भवति ताहे पढमगमए अज्झवसाणा पसत्था वि अप्पसत्था वि, बितियगमए अप्पसत्था, ततियगमए पसत्था भवंति। १५ सेसं तं चेव निरवसेसं। ९. जति आउकाइए० एवं आउकाइयाण वि । १०. एवं वणस्सतिकाइयाण वि। ११. एवं जाव चउरिं दियाणं। १२. असन्निपंचेंदियतिरिक्खजोणिया सन्निपंचेंदियतिरिक्खजोणिया २० असन्निमणुस्सा सन्निमणुस्सा य, एए सव्वे वि जहा पंचेंदियतिरिक्खजोणिउद्देसए तहेव भाणितव्वा, नवरं एताणि चेव परिमाण-अज्झवसाणणाणत्ताणि जाणिजा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि। सेसं तहेव निरवसेसं। [सु. १३. देव पडुच्च मणुस्सउवधायपरूवणं] १३. जदि देवेहिंतो उवव० किं भवणवासिदेवेहिंतो उवव०, वाणमंतर- २५ जोतिसिय-वेमाणियदेवेहिंतो उवव०१ गोयमा! भवणवासि० जाव वेमाणिय। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy